5-3-79 घनिलचौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम् नीतौ तद्युक्तात् मनुष्यनाम्नः मनुष्यनाम्नः ठच् वा
index: 5.3.79 sutra: घनिलचौ च
अनुकम्पायाम् नीतौ तद्युक्तात् बह्वचः मनुष्यनाम्नः घन्-इलचौ वा
index: 5.3.79 sutra: घनिलचौ च
अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन घन् तथा इलच्-प्रत्ययौ भवतः ।
index: 5.3.79 sutra: घनिलचौ च
अनुकम्पायाम् इत्यादि सर्वमनुवर्तते। पूर्वेण ठचि विकल्पेन प्राप्ते वचनम्। बह्वचो मनुस्यनाम्नो घनिलचित्येतौ प्रत्ययौ भवतः। चकाराद् यथाप्राप्तं च। देवियः, देविलः, देविकः, देवदत्तकः। यज्ञियः, यज्ञिलः, यज्ञिकः, यज्ञदत्तकः।
index: 5.3.79 sutra: घनिलचौ च
तत्रैव ॥
index: 5.3.79 sutra: घनिलचौ च
अनुकम्पायाम् 5.3.76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात् 5.3.77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः बह्वचो मनुष्यनाम्नष्ठज्वा 5.3.78 इत्यनेन ठच्-प्रत्ययः विकल्पेन विधीयते । पक्षे वर्तमानसूत्रेण 'घन्' तथा 'इलच्' एतौ प्रत्ययौ अपि विकल्पेन विधीयेते ।
कानिचन उदाहरणानि पश्यामः -
घन् -प्रत्यये परे प्रकिया एतादृशी जायते -
यज्ञदत्त + घन्
→ यज्ञदत्त + घ [नकारस्य इत्संज्ञा, लोपः]
→ यज्ञदत्त + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन इय-आदेशः]
→ यज्ञ + इय [ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]
→ यज्ञ् + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ यज्ञिय
इलच्-प्रत्यये परे प्रक्रिया एतादृशी जायते -
यज्ञदत्त + इलच्
→ यज्ञदत्त + इल [चकारस्य इत्संज्ञा, लोपः]
→ यज्ञ + इलच् [ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]
→ यज्ञ् + इल [यस्येति च 6.4.148 इति अकारलोपः]
→ यज्ञिल
अनेन प्रकारेण 'अनुकम्पितः यज्ञदत्तः' इत्यस्मिन् अर्थे 'यज्ञिय' तथा 'यज्ञिल' एतौ शब्दौ सिद्ध्यतः । एवमेव 'अनुकम्पितः देवदत्तः = देवियः / देविलः', 'अनुकम्पितः समीहनः = समियः / समिलः' , 'अनुकम्पितः वायुदत्तः = वायवियः, वायविलः' एतादृशाः शब्दाः सिद्ध्यन्ति ।
वायुदत्त + घन् / इलच्
→ वायुदत्त + घ / इल [इत्संज्ञालोपः]
→ वायुदत्त + इय / इल [प्रत्ययादेशः]
→ वायु + इय / इल [ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]
→ वायो + इय / इल [ओर्गुणः 6.4.146 इति गुणादेशः]
→ वायव् + इय / इल [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ वायविय, वायविल
अनुकम्पायाः साधनम् यः वायुदत्तः , सः वायवियः वायविलः वा - इति आशयः ।
ज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे बह्वचो मनुष्यनाम्नष्ठज्वा 5.3.78 इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा 'यज्ञिक' / 'वायुक', तथा च औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'यज्ञदत्तक' , 'वायुदत्तक' एतादृशानि प्रातिपदिकानि अपि सिद्ध्यन्ति ।
विशेषः - वस्तुतस्तु पूर्वसूत्रे बह्वचो मनुष्यनाम्नष्ठज्वा 5.3.78 इत्यत्रैव 'घन्' तथा 'इलच्' प्रत्यययोः स्थापना कर्तुम् शक्यते । परन्तु पाणिनिना अत्र भिन्नम् सूत्रम् निर्मितमस्ति । अस्य किमपि विशिष्टम् प्रयोजनम् न विद्यते ।
index: 5.3.79 sutra: घनिलचौ च
घनिलचौ च - घनिलचौ च । तत्रैवेति । शेषपूरणमिदम् । 'बह्वच' इति पूर्व सूत्रविषये इत्यर्थः ।अनुकम्पाया॑मिति,नीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः ।
index: 5.3.79 sutra: घनिलचौ च
चकाराद्यथाप्राप्तं चेति। ननु च ठच् पूर्वण विहितः, वावचनात् कोऽपि, कात्र चकारेणाभ्यनुज्ञा ? इति चिन्त्यम्। योगविभागोऽपि चिन्त्यप्रयोजनः ॥