5-3-77 नीतौ च तद्युक्तात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम्
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
अनुकम्पायाम् नीतौ तद्युक्तात् प्रातिपदिकात् तिङः च कः
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
सामदानदण्डभेदरूपायाम् नीतौ गम्यमानायाम् अनुकम्पा यदा प्रदर्श्यते, तदा अनुकम्पायाः साधनात् स्वार्थे यथाविहितम् प्रत्ययः भवति ।
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
सामदानादिरुपायो नीतिः। नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद् यथाविहितं प्रत्ययो भवति। हन्त ते धानकाः। हन्त ते तिलकाः। एहकि। अद्धकि। परस्य अनुकम्पामात्रोपादानेनाराधयति। पूर्वेण प्रत्यासन्नानुकम्पासम्बन्धातनुकम्प्यमानादेव प्रत्ययो विहितः। संप्रति व्यवहितादपि यथा स्यादिति वचनम्।
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
'अनुकम्पा' इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र व्यवहारे कश्चन मनुष्यः कञ्चन अन्यम् मनुष्यम् प्रति सामोपचारेण (by gentle means) अथवा दानेन (by monitory means ) अनुकम्पां प्रदर्शयति, तत्र अनुकम्पायाः यत् साधनम्, (इत्युक्ते सामोपचारस्य विषयः उत दानस्य वस्तु) तस्मात् शब्दात् (= प्रातिपदिकात् / तिङन्तात्) स्वार्थे यथाविहितम् प्रत्ययः भवति ।
कानिचन उदाहरणानि पश्यामः -
एवमेव अनुकम्पया 'अद्धि' (eat) इति वक्तव्यमस्ति चेत् 'अद्धि + अकच् → अद्ध् + अकच् + इ → अद्धकि' इति प्रयोगः भवितुमर्हति ।
एवमेव, अनुकम्पया दानरूपेण दीयमानाः धानाः (grains) 'धानकाः' नाम्ना अपि ज्ञायन्ते । धाना + कन् → धानक (केऽणः 7.4.13 इति ह्रस्वादेशं कृत्वा रूपं सिद्ध्यति)।
ज्ञातव्यम् -
अन्यजनस्य प्रति व्यवहारस्य विषये शास्त्रे चत्वारः मार्गाः उक्ताः सन्ति - 'साम' (by talking gently), दान (by giving something), दण्ड ( by using physical force), तथा भेद (by using inappropriate measures) । एतेषु 'साम' तथा 'दान' एतौ द्वौ 'अनुकम्पापूर्णमार्गौ स्तः' इति मन्यते । वर्तमानसूत्रे 'अनुकम्पा' इति निर्देशः कृतः अस्ति, अतः वर्तमानसूत्रेण एतयोः द्वयोः एव ग्रहणम् भवति, न हि दण्डभेदयोः ।
वस्तुतः अनुकम्पायाम् 5.3.76 इत्यनेन पूर्वसूत्रेण अपि 'अनुकम्पा' अस्मिन्नेव अर्थे प्रत्ययः विधीयते । परन्तु द्वयोः सूत्रयोः मध्ये भेदः अस्ति । अनुकम्पायाम् 5.3.76 इत्यनेन अनुकम्पायाः कर्मपदात् प्रत्ययः विधीयते । परन्तु वर्तमानसूत्रेण अनुकम्पार्थम् प्रयुक्तम् यत् साधनम्, तस्मात् प्रत्ययविधानम् भवति । यथा, 'पिता अनुकम्पया पुत्राय धानम् (grains) ददाति' (The father offers the grains to the son due to sympathy) इति चिन्तयामः । अत्र पितुः अनुकम्पायाः कर्म पुत्रः अस्ति, तथा च साधनम् 'धानम्' इति अस्ति । (The object of compassion is the son where as the instrument of compassion are the grains). अस्यां स्थितौ -
[अ] अनुकम्पायाम् 5.3.76 इत्यनेन पुत्रस्य निर्देशः'पुत्रकः' इति भवति । पित्रा अनुकम्पितः यः पुत्रः, सः पुत्रकः - इति अत्र आशयः ।
[आ] नीतौ च तद्युक्तात् 5.3.77 इत्यनेन धानस्य निर्देशः 'धानकः' इति भवति । अनुकम्पार्थम् नीतौ प्रयुक्ताः याः धानाः, ते धानकाः' - इति अत्र आशयः ।
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
नीतौ च तद्युक्तात् - नीतौ च तद्युक्तात् । सामदानादीति । आदिना भेददण्डयोग्र्रहणम् । तद्युक्तादित्येतद्व्याचष्टे — अनुकम्पायुक्तादिति । अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति । 'दास्यन्ते' इति शेषः ।हन्ते॑त्यव्ययमनुकम्पाद्योतकम् ।हन्त हर्षेऽनुकम्पाया॑मित्यमरः ।हन्ते॑त्यदन्तम् ।हे पुत्रे॑ति शेषः । अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात्कप्रत्यये 'केऽणः' इति ह्रस्वे कान्ताट्ठापिअबाषितपुंस्काच्चे॑ति विकल्पात्पक्षे इत्त्वाऽभावः । एहकीति ।एही॑ति तिङन्तस्य टेः प्रागकच् ।अव्ययसर्वनाम्ना॑मित्यत्र तिङस्चेत्यनुवृत्तेरिति भावः । अद्धकीति ।अद्धी॑ति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धे ।ञपीति । पुत्रः साक्षादनुकम्प्यः, तद्द्वारा धाना अनुकम्पायुक्ता इति भावः ।
index: 5.3.77 sutra: नीतौ च तद्युक्तात्
सामदानादिरिति। आदिशब्देन भेददण्डयोर्ग्रहणम्, यद्यनुकम्पायां तौ सम्भवतः। असम्भवेऽपि नीतिस्वरूपप्रदर्शनपरं द्रष्टव्यम्। एहकीति। आङ्पूर्वादिणो लोट्, सिपो हिः पूर्वेणेत्यादि। अनुकम्पायां हि विधीयमानः प्रत्ययः प्रत्यासतेरनुकम्प्यमानादेव युक्तो विधातुम्, तस्य हि अनुकम्पासम्बन्धः प्रतयासन्नस्तद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धानादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धातादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। धानाशब्दः स्त्रीलिङ्गः, ततः के विहते'के' णःऽ इति ह्रस्वत्वे च स्वाथिकानां प्रकृतिवल्लिङ्गं भवतीति कप्रत्ययान्तादापि कृते'प्रत्ययस्थात्' इतीत्वेन भवितव्यम्। प्रायेण तु हन्त ते धानका पठ।ल्ते, तत्र लिङ्गातिवृत्तिर्द्रष्टव्या ॥