बह्वचो मनुष्यनाम्नष्ठज्वा

5-3-78 बह्वचः मनुष्यनाम्नः ठच् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम् नीतौ तद्युक्तात्

Sampurna sutra

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


अनुकम्पायाम् नीतौ तद्युक्तात् बह्वचः मनुष्यनाम्नः ठच् वा

Neelesh Sanskrit Brief

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन ठच्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


अनुकम्पायाम् 5.3.76, नीतौ च तद्युक्तात् 5.3.77 इति वर्तते। बह्वचः प्रातिपदिकात् मनुष्यनामधेयाद् वा ठच् प्रत्ययो भवति, अनुकम्पायां गम्यमानायां नीतौ च। देविकः, देवदत्तकः। यज्ञिकः, यज्ञदत्तकः। बह्वचः इति किम्? दत्तकः। गुप्तकः। मनुष्यनाम्नः इति किम्? मद्रबाहुकः। भद्रबाहुकः।

Siddhanta Kaumudi

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


पूर्वसूत्रद्वयविषये ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


अनुकम्पायाम् 5.3.76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात् 5.3.77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् वर्तमानसूत्रेण एतयोः द्वयोः एव सन्दर्भयोः ठच्-प्रत्ययः अपि विकल्पेन विधीयते ।

कानिचन उदाहरणानि पश्यामः -

  1. कश्चन देवदत्तः यज्ञदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'यज्ञदत्त' इति अस्ति । अत्र 'यज्ञदत्त' इति मनुष्यस्य नाम अस्ति, तथा च अस्मिन् शब्दे चत्वारः स्वराः विद्यन्ते, अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'ठच्' प्रत्ययः भवति ।

ठच्-प्रत्यये परे प्रकिया एतादृशी जायते -

यज्ञदत्त + ठच्

→ यज्ञदत्त + ठ [चकारस्य इत्संज्ञा, लोपः]

→ यज्ञ + ठ [ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]

→ यज्ञ + इक [ठस्येकः 7.3.50 इति इक-आदेशः]

→ यज्ञ् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ यज्ञिक

अनेन प्रकारेण 'अनुकम्पितः यज्ञदत्तः' इत्यस्मिन् अर्थे 'यज्ञिक' इति शब्दः प्रयुज्यते । एवमेव 'अनुकम्पितः देवदत्तः = देवकः', 'अनुकम्पितः समीहनः = समीकः' एतादृशाः शब्दाः सिद्ध्यन्ति ।

  1. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै 'वायुदत्तः' नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् 'वायुदत्त' इति मनुष्यः अस्ति, तथा च अस्मिन् शब्दे चत्वारः अच्-वर्णाः सन्ति अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'ठच्' प्रत्ययः भवति । ठच्-प्रत्यये परे इयम् प्रक्रिया जायते -

वायुदत्त + ठच्

→ वायुदत्त + ठ [चकारस्य इत्संज्ञा, लोपः]

→ वायु + ठ [ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]

→ वायु + क [इसुसुक्तान्तात् कः 7.3.51 इति क-आदेशः]

→ वायुक

अनुकम्पायाः साधनम् यः वायुदत्तः , सः वायुकः - इति आशयः ।

विशेषः - ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन उक्तम् कार्यम् प्राकृतिककार्यमस्ति, तथा च ठच्-प्रत्ययस्य आदेशस्य अपेक्षया एतत् नित्यमपि अस्ति। अतः एतत् कार्यम् प्रारम्भे भवति । ततः यद् अङ्गम् जायते, तस्मात् ठकारस्य यथोचितम् 'इक' उत 'क' एतादृशाः आदेशाः भवन्ति ।

ज्ञातव्यम् - अनेन सूत्रेण उक्तः ठच्-प्रत्ययः विकल्पेन भवति, अतः पक्षे औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'यज्ञदत्तक' , 'वायुदत्तक' एते प्रातिपदिके अपि जायेते । तथा च विकल्पेन घनिलचौ च 5.3.79 इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ कृत्वा 'यज्ञिक' / 'यज्ञिल' / 'वायविय' / 'वायविल' एतानि प्रातिपदिकानि अपि अस्मिन्नेव सन्दर्भे सिद्ध्यन्ति ।

Balamanorama

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


बह्वचो मनुष्यनाम्नष्ठज्वा - बह्वचो मनुष्य ।ठ॑जिति च्छेदः पूर्वसूत्रद्वयविषये इति शेषपूरणम् ।अनुकम्पाया॑मितिनीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकाट्ठज्वा स्यादित्यर्थः । पक्षे कः ।

Padamanjari

Up

index: 5.3.78 sutra: बह्वचो मनुष्यनाम्नष्ठज्वा


प्रकरणमपेक्ष्यते, न त्वनन्तरमित्याह - अनुकम्पायां नीतौ च तद्यौक्तादिति वर्तत इति। मद्रबाहुक इति। नामग्रहणस्येदं प्रत्युदाहरणम्, यौगिकोऽयम् - मद्रौ बाहू यस्येति। मनुष्यग्रहणस्य तु स्तम्बेरमादिः प्रत्युदाहरणम्। अपर आह - मद्रबाहुरिति चतुष्पाज्जातिविशेषो मनुष्यग्रहणस्य प्रत्युदाहरणम्, नामग्रहणस्य त्वौपगवादिः प्रत्युदाहरणमिति॥