5-3-72 कस्य च दः प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अकच् प्राक्
index: 5.3.72 sutra: कस्य च दः
कस्य अकच् (सन्नियोगेन) दः
index: 5.3.72 sutra: कस्य च दः
अकच्-प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति ।
index: 5.3.72 sutra: कस्य च दः
ककारान्तस्य प्रातिपदिकस्य अकच्सन्नियोगेन दकारादेशो भवति। चकारः सन्नियोगार्थः। सामर्थ्याच् चाव्ययग्रहणमनुवर्तते, न सर्वनामग्रहणम्। ककारान्तस्य सर्वनाम्नोऽसम्भवात्। धिक् धकित्। हिरुक् हिरकुत्। पृथक् पृथकत्।
index: 5.3.72 sutra: कस्य च दः
कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥
index: 5.3.72 sutra: कस्य च दः
अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इत्यनेन अव्ययानाम् विषये प्राग्-इवीयेषु सन्दर्भेषु 'अकच्' इति प्रत्ययः स्वार्थे विधीयते ।अस्य प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति । उदाहरणानि एतानि -
= ध् + अकच् + इक्
→ ध् + अक् + इक् [इत्संज्ञालोपः]
→ धक् + इद् [वर्तमानसूत्रेण ककारस्य दकारादेशः]
→ धकिद्
→ धकिद् / धकित् [सुप्-प्रत्ययस्य अव्ययादाप्सुपः 2.4.82 इति लोपे कृते पदसंज्ञायां विद्यमानायाम् वाऽवसाने 8.4.56 इति वैकल्पिकं चर्त्वम्]
= हिर् + अकच् + उक्
→ हिर् + अक् + उक् [इत्संज्ञालोपः]
→ हिर् + अक् + उद् [वर्तमानसूत्रेण ककारस्य दकारादेशः]
→ हिरकुद्
→ हिरकुत् / हिरकुद् [सुप्-प्रत्ययस्य अव्ययादाप्सुपः 2.4.82 इति लोपे कृते पदसंज्ञायां विद्यमानायाम् वाऽवसाने 8.4.56 इति वैकल्पिकं चर्त्वम्]
= पृथ् + अकच् + अक्
→ पृथ् + अक् + अक् [इत्संज्ञालोपः]
→ पृथ् + अक् + अद् [वर्तमानसूत्रेण ककारस्य दकारादेशः]
→ पृथकद्
→ पृथकद् / पृथकत् [सुप्-प्रत्ययस्य अव्ययादाप्सुपः 2.4.82 इति लोपे कृते पदसंज्ञायां विद्यमानायाम् वाऽवसाने 8.4.56 इति वैकल्पिकं चर्त्वम्]
ज्ञातव्यम् - अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इत्यनेन विहितः 'अकच्' प्रत्ययः अव्ययेभ्यः, सर्वनामशब्देभ्यः तथा च तिङन्तेभ्यः उक्तः अस्ति । परन्तु तिङन्तशब्दाः सर्वनामशब्दाः च 'क्' इत्यनेन न समाप्यन्ते, अतः अस्य सूत्रस्य प्रयोगः केवलमव्ययानाम् विषये एव भवति ।
index: 5.3.72 sutra: कस्य च दः
कस्य च दः - कस्य च दः । पूर्वसूत्रेअव्ययसर्वनाम्ना॑मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते ।कस्ये॑त्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाऽव्ययस्य विशेषणात्तदन्तविधिः । तदाह — कान्ताव्ययस्येति । अकच्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति । अयमपि प्रागिवादधिकारः ।
index: 5.3.72 sutra: कस्य च दः
न सर्वनामग्रहणमिति। तदिङ्ग्रहणं चेति द्रष्टव्यम्; हेतोस्तुल्यत्वात्। अधोक्, अवक् इत्यादावसिद्धं कुत्वम्। शक्नोतिप्रभृतेर्यङ्लुकि लटि तिपीडभावे हल्ङ्यादिलोपे अशाशगित्यादौ छान्दसो यङे लुक्, च्छन्दसि च दृष्टानुविधानम्। धिगिति। ककारान्तत्वमव्ययस्य दर्शयति ॥