विभाषावरस्य

5-3-41 विभाषा अवरस्य प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः अस्ताति

Sampurna sutra

Up

index: 5.3.41 sutra: विभाषावरस्य


अवरस्य अस्ताति विभाषा अवः

Neelesh Sanskrit Brief

Up

index: 5.3.41 sutra: विभाषावरस्य


'अवर' शब्दस्य अस्ताति-प्रत्यये परे विकल्पेन अव-आदेशः भवति ।

Kashika

Up

index: 5.3.41 sutra: विभाषावरस्य


पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। अवरस्य अस्तातौ परतो विभाषा अवित्ययमादेशो भवति। अवस्ताद् वसति। अवस्तादागतः। अवस्ताद् रमणीयम्। अवरस्ताद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्।

Siddhanta Kaumudi

Up

index: 5.3.41 sutra: विभाषावरस्य


अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च <{SK1976}> इति ज्ञापकादसिरस्तातिं न बाधते ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.41 sutra: विभाषावरस्य


'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । अस्मिन्नेव प्रत्यये परे 'अवर' शब्दस्य पूर्वाधरावराणामसि पुरधवश्चैषाम् 5.3.39 इत्यनेन 'अव्' आदेशे प्राप्ते; वर्तमानसूत्रेण अयमादेशः केवलम् विकल्पेनैव भवति । यथा -

अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अधरः देशः / अधरः कालः

→ अवर + अस्ताति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]

→ अवर+ अस्तात् ['अवर' इत्यस्य पूर्वाधरावराणामसि पुरधवश्चैषाम् 5.3.39 इत्यनेन 'अव्' आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते ।]

→ अवर् + अस्तात् [यस्येति च 6.4.148 इति अकारलोपः]

→ अवरस्तात्

पक्षे अवर'शब्दस्त 'अव्' इति आदेशं कृत्वा 'अवस्तात्' इति रूपमपि सिद्ध्यति ।

ज्ञातव्यम् -

  1. अनेन सूत्रेण निर्मितस्य 'अवरस्तात्' शब्दस्य तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा भवति ।

  2. पूर्वसूत्रेण अस्ताति च 5.3.40 इत्यनेन 'अवर' शब्दस्य 'अस्ताति'प्रत्यये परे नित्यम् 'अव्' आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते, अतः इयम् 'व्यवस्थितविभाषा' अस्ति ।

Balamanorama

Up

index: 5.3.41 sutra: विभाषावरस्य


विभाषाऽवरस्य - विभाषाऽवरस्य ।अस्ताति चे॑ति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह — अवरस्येति । एवमिति । पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा — पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह — अस्ताति चेतीत्यादि ।

Padamanjari

Up

index: 5.3.41 sutra: विभाषावरस्य


अवित्ययमादेशो भवतीति। कथं पुनर्बहुष्वादेशेषु प्रसक्तेषु अयमेव भवतु? अस्यैवानुवृतेः। अथ वा - अवरस्य यदुक्तं तदसतातौ विभाषा भवतीति विज्ञास्यते ॥