5-3-40 अस्ताति च प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः पूर्वाधरावराणाम् असि पुरधवः
index: 5.3.40 sutra: अस्ताति च
पूर्व-अधर-अवराणामस्ताति पुर्-अध्-अवः
index: 5.3.40 sutra: अस्ताति च
'पूर्व', 'अधर', 'अवर' शब्दानामस्ताति-प्रत्यये परे यथासङ्ख्यम् 'पुर्', 'अध्', 'अव्' आदेशाः भवन्ति ।
index: 5.3.40 sutra: अस्ताति च
सप्तम्यान्तम् एतत्। अस्तातिप्रत्यये परतः पुर्वादीनां यथासङ्ख्यं पुरादय आदेशा भवन्ति। इदम् एव आदेशविधानं ज्ञापकम् , अस्तातिरेभ्यो भवति, असिप्रत्ययेन न आध्यते इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्।
index: 5.3.40 sutra: अस्ताति च
अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥
index: 5.3.40 sutra: अस्ताति च
'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । अस्मिन्नवे 'अस्ताति' प्रत्यये परे 'पूर्व', 'अधर', 'अवर' इत्येतेषामङ्गस्य यथासङ्ख्यम् 'पुर्', 'अध्', 'अव्' एते आदेशाः भवन्ति । यथा -
पूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि
= पूर्व + अस्ताति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ पुर् + अस्तात् [ 'पूर्व' इत्यस्य 'पुर्' इति आदेशः]
→ पुरस्तात्
→ अधर + अस्ताति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अध् + अस्तात् ['अधर' इत्यस्य 'अध्' आदेशः]
→ अधस्तात्
→ अवर + अस्ताति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अव् + अस्तात् ['अवर' इत्यस्य 'अव्' आदेशः]
→ अवस्तात्
अनेन सूत्रेण निर्मितानाम् 'पुरस्तात्', 'अधस्तात्', 'अवस्तात्' एतेषां शब्दानां तद्धितश्चासर्वविभक्तिः 1.1.38 अव्ययसंज्ञा भवति ।
ज्ञातव्यम् -
'अवर'शब्दस्य विषये वर्तमानसूत्रेण नित्यम् 'अव्' आदेशे प्राप्ते अग्रिमसूत्रेण विभाषावरस्य 5.3.41 इत्यनेन अयम् 'अव्' आदेशः विकल्पेन भवति । अतः 'अवरस्तात्' अयं शब्दः अपि सिद्ध्यति ।
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः 5.3.27 इत्यनेन 'पूर्व', 'अधर' तथा 'अपर' शब्दानाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते, तं बाधित्वा पूर्वाधरावराणामसि पुरधवश्चैषाम् 5.3.39 इत्यनेन 'असि' प्रत्यये विधीयते । परन्तु वर्तमानसूत्रेण 'अस्ताति' प्रत्यये परे एव एतेषामादेशाः उक्ताः सन्ति । एतत् विधानमस्यैव ज्ञापकम्, यत् एतेभ्यः शब्देभ्यः 'असि' प्रत्ययेन सह 'अस्ताति'प्रत्ययः अपि भवितुमर्हति ।
index: 5.3.40 sutra: अस्ताति च
अस्ताति च - अस्ताति च ।अस्ताती॑ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा ।पूर्वाधरावराणा॑मिति 'पुरधव' इति चानुवर्तते । तदाह — अस्ताताविति । यद्यपि सूत्रक्रमेपूर्वाधरे॑तिअस्ताति चे॑ति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनायपूर्वाधरे॑त्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दादसिप्रत्ययः प्रकृतेः 'पुर्' आदेशः । पुरस्तादिति । पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः 'पुर्' आदेशः । अधः, अधस्तादिति । अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः 'अध्' आदेशे रूपम् । अव इति । अवरशब्दादसिप्रत्ययेप्रकृतेः 'अव्' आदेशे रूपम् ।
index: 5.3.40 sutra: अस्ताति च
अस्तातीति सप्तम्यन्तम्। असिप्रत्ययेनेति। अधरशब्दादातिनापि ॥