5-3-109 एकशालायाः ठच् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे ठक्
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
एकशालायाः इवे ठच्, अन्यतरस्याम् ठक्
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
'एकशाला' शब्दात् 'इव' इति सन्दर्भे स्वार्थे ठच् प्रत्ययः विकल्पेन भवति । पक्षे ठक् प्रत्ययः अपि विधीयते ।
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
एकशालाशब्ददिवार्थेऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेन अनन्तरः ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः।
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
'एकशाला' (single room) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ठच् तथा ठक् प्रत्ययौ भवतः ।
एकशाला इव गृहम् (A house that has a single room)
= एकशाला + ठक् / ठच्
→ एकशाला + इक [ठस्येकः 7.3.50 इति इक-आदेशः]
→ ऐकशाला / एकशाला + इक [ठक्-प्रत्ययस्य विषये किति च 7.2.118 इति आदिवृद्धिः]
→ ऐकशाल् / एकशाल् + इक [यस्येति च 6.4.148 इति आकारलोपः]
→ ऐकशालिक / एकशालिक
एकशाला इव तत् ऐकशालिकम् एकशालिकम् वा । Just like a single hall / single room - इत्याशयः ।
स्मर्तव्यम् - इवे प्रतिकृतौ 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'एकशाला' शब्दात् 'इव' इति सन्दर्भे ठक् / ठच् प्रत्ययः एव भवति ।
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
एकशालायाष्ठजन्यतरस्याम् - एकशालायाः । पक्षे ठगिति । अन्यतरस्याङ्ग्रहणमनन्तरठ,कः समुच्चयार्थमिति भावः ।ठज्वे॑त्येव सुवचम् ।
index: 5.3.109 sutra: एकशालायाष्ठजन्यतरस्याम्
अनेकार्थत्वन्निपातानामन्यतरस्यांग्रहणमिह समुच्चयार्थम्, न विकल्पार्थमित्याह - अन्यतरस्यांग्रहणेनेत्यादि ॥