5-3-107 शर्करादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
index: 5.3.107 sutra: शर्करादिभ्योऽण्
शर्करादिभ्यः इवे अण्
index: 5.3.107 sutra: शर्करादिभ्योऽण्
शर्करादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'अण्' प्रत्ययः विधीयते ।
index: 5.3.107 sutra: शर्करादिभ्योऽण्
शर्करा इत्येवमादिभ्यः प्रातिपदिकेभ्यः इवार्थे अण् प्रत्ययो भवति। शर्करा इव शार्करम्। कापालिकम्। शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नराची । नकुला। सिकता। शर्करादिः।
index: 5.3.107 sutra: शर्करादिभ्योऽण्
शर्करेव शार्करम् ॥
index: 5.3.107 sutra: शर्करादिभ्योऽण्
शर्करादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे अण् इति प्रत्ययः भवति ।
शर्करादिगणः अयम् - शर्करा, कपालिका, पिष्टिक, पुण्डरीक, शतपत्र, गोलोमन्, गोपुच्छ, नराची, नकुला, सिकता ।
उदाहरणानि -
शर्करा इव = शर्करा + अण् → शार्करः ।
कपालिका इव = कपालिका + अण् → कापालिकः ।
सिकता इव = सिकता + अण् → सैकतः ।
आदयः ।
विशेषः -
स्मर्तव्यम् - इवे प्रतिकृतौ 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शर्करादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे अण्-प्रत्ययः एव भवति ।
index: 5.3.107 sutra: शर्करादिभ्योऽण्
शर्कराऽऽदिभ्योऽण् - शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑ इति विशेष्यनिघ्नतेति भावः ।