विंशत्यादिभ्यस्तमडन्यतरस्याम्

5-2-56 विंशत्यादिभ्यः तमट् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे

Sampurna sutra

Up

index: 5.2.56 sutra: विंशत्यादिभ्यस्तमडन्यतरस्याम्


'तस्य पूरणे' (इति) विंशति-आदिभ्यः डटः अन्यतरस्याम् तमट्

Neelesh Sanskrit Brief

Up

index: 5.2.56 sutra: विंशत्यादिभ्यस्तमडन्यतरस्याम्


षष्ठीसमर्थेभ्यः 'विंशतिः' आदिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति ।

Kashika

Up

index: 5.2.56 sutra: विंशत्यादिभ्यस्तमडन्यतरस्याम्


विंशत्यादिभ्यः परस्य डटः तमडागमो भवत्यन्यतरसयाम्। पूरणाधिकारात् डट्प्रत्यय आगमी विज्ञायते। विंशतेः पूरणः विंशतितमः, विंशः। एकविंशतितमः, एकविंशः। त्रिविंशतितमः, त्रिविंशः। त्रिंशत्तमः, त्रिंशः। एकत्रिंशत्तमः, एकत्रिंशः। विंशत्यादयो लौकिकाः सङ्ख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः। तद्ग्रहणे ह्रेकविंशतिप्रभुऋतिभ्यो न स्यात्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति षष्ट्यादेश्च असङ्ख्यादेः 5.2.58 इति पर्युदासोयुज्यत एव।

Siddhanta Kaumudi

Up

index: 5.2.56 sutra: विंशत्यादिभ्यस्तमडन्यतरस्याम्


एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.56 sutra: विंशत्यादिभ्यस्तमडन्यतरस्याम्


तस्य पूरणे डट् 5.2.48 अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण 'तमट्' इति विकल्पेन आगमः भवति । यथा -

  1. विंशतेः पूरणः

= विंशति + डट् [तस्य पूरणे डट् 5.2.48 इति डट्-प्रत्ययः]

→ विंशति + तमट् + डट् [विंशत्यादिभ्यस्तमडन्यतरस्याम् 5.2.53 इति डट्-प्रत्ययस्य विकल्पेन तमट्-आदेशः । आद्यन्तौ टकितौ 1.1.46 इति आद्यवयवः]

→ विंशति + तम् + अ [टेः 6.4.143 इति टिलोपः]

→ विंशतितम

पक्षे तमट्-प्रत्ययस्य अप्राप्तौ 'विंश' इति अपि साधुरूपम् सिद्ध्यति । विंशतेः पूरणम् विंशतितमम् विंशम् वा । Twentieth इत्यर्थः ।

एवमेव -

  1. एकविंशतेः पूरणः एकविंशतितमः एकविंशः वा ।

  2. द्वाविंशतेः पूरणः द्वाविंशतितमः द्वाविंशः वा ।

  3. त्रिंशतः पूरणः त्रिंशत्तमः त्रिंशः वा ।

  4. एकत्रिंशतः पूरणः एकत्रिंशत्तमः एकत्रिंशः वा ।

  5. एकचत्वारिंशतः पूरणः एकचत्वारिंशत्तमः एकचत्वारिंशः वा ।

  6. पञ्चाशतः पूरणः पञ्चाशत्तमः पञ्चाशः वा ।

अनेन प्रकारेण 'विंशति' इत्यस्मात् अग्रे विद्यामानानाम् सङ्ख्याशब्दानां विषये वर्तमानसूत्रेण 'डट्' प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति ।

स्मर्तव्यम् -

  1. अस्मिन् सूत्रे विद्यमानस्य 'विंशत्यादि' शब्दस्य अर्थः 'विंशति-शब्दः यस्य आदौ विद्यते सः' इति नास्ति, अपितु 'विंशतिः इत्यस्मात् आरभ्य अग्रे विद्यमानाः सर्वाः सङ्ख्याः' इति अस्ति । All numbers greater than or equal to twenty - इति आशयः ।

  2. 'षष्टि', 'सप्तति', 'अशीति', 'नवति' एतेभ्यः चतुर्भ्यः शब्देभ्यः डट्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'तमट्' आगमे प्राप्ते षष्ट्यादेः च असंख्यादेः 5.2.58 इत्यनेन नित्यमेव तमट्-आगमः भवति । यथा - षष्टेः पूरणम् षष्टितमम् ।

  3. 'शत' इत्यस्मात् अग्रे विद्यमानानाम् शब्दानाम् विषये अपि नित्यं शतादिमासार्धमाससंवत्सराच्च 5.2.57 इत्यनेन नित्यमेव तमट्-आगमः भवति । शतस्य पूरणः शततमः । द्विशतस्य पूरणः द्विशततमः (=200th) । शतोत्तरएकस्य पूरणः शतोत्तरएकतमः (= 101th) ।

विशेषः - अस्मिन् सूत्र निर्दिष्टः 'विंशत्यादयः' इति शब्दः केषाम् ग्रहणम् करोति अस्मिन् विषये काशिकाकारस्य मतम् भाष्यकारात् भिद्यते । भाष्यकारस्य मतेन अत्र पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् 5.1.59 इत्यस्मिन् सूत्रे विद्यमानानाम् विंशति-आदीनाम् शब्दानाम् ग्रहणं भवति, न हि लौकिकानां सङ्ख्यावाचीशब्दानाम् । अस्मिन् पक्षे वस्तुतः 'एकविंशति' शब्दात् 'तमट्' आगमः नैव विधीयते, यतः ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । परन्तु अत्र भाष्यकारः विशेषविधानं कृत्वा तदन्तविधिमपि ज्ञापयति । अस्मिन् विषये अधिकम् पिपठिषवः षष्ट्यादेश्चासंख्याऽऽदेः 5.2.58 अस्य सूत्रस्य भाष्यम् पश्येयुः ।

Balamanorama

Up

index: 5.2.56 sutra: विंशत्यादिभ्यस्तमडन्यतरस्याम्


विंशत्यादिभ्यस्तमडन्यतरस्याम् - विंशत्यादिभ्यः । तमटि टकार इत् । मकारादकार उच्चारणार्थः । अत्रपङ्क्तिविंशती॑ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः । एकविंशतितम॑ इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते ।