5-1-128 पत्यन्तपुरोहितादिभ्यः यक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
'तस्य भावः, कर्मणि च' (इति) पत्यन्त-पुरोहितादिभ्यः यक्
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
'पति' यस्य अन्ते अस्ति तादृशेभ्यः शब्देभ्यः तथा पुरोहितादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' अनयोः अर्थयोः यक्-प्रत्ययः भवति ।
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
पत्यन्तात् प्रातिपदिकात् पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्मणोरर्थयोः। सेनापतेः भावः कर्म वा सैनापत्यम्। गार्हपत्यम्। प्राजापत्यम्। पौरोहित्यम्। राज्यम्। पुरोहित। राजन्। संग्रामिक। एषिक। वर्मित। खण्डिक। दण्डिक। छत्रिक। मिलिक। पिण्डिक। बाल। मन्द। स्तनिक। चूडितिक। कृषिक। पूतिक। पत्रिक। प्रतिक। अजानिक। सलनिक। सूचिक। शाक्वर। सूचक। पक्षिक। सारथिक। जलिक। सूतिक। अञ्जलिक। राजासे। पुरोहितादिः।
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
सैनापत्यम् । पौरोहित्यम् ॥ (गणसूत्रम् -) राजाऽसे ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्यवात्ष्यञ् । आधिराज्यम् ॥
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
सैनापत्यम् । पौरोहित्यम् ॥ इति त्वतलोरधिकारः ॥ ११ ॥
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
ये शब्दाः 'पत्यन्ताः' सन्ति (इत्युक्ते येषामन्ते 'पति' शब्दः विद्यते) ते शब्दाः, तथा च 'पुरोहितादि'गणे स्थापिताः शब्दाः 'भावः' तथा 'कर्म' एतयोः अर्थयोः औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्ययौ स्वीकुर्वन्ति ; पक्षे च वर्तमानसूत्रेण यक्-प्रत्ययमपि प्राप्नुवन्ति । क्रमेण पश्यामः -
[अ] सेनापतेः भावः कर्म वा = सेनापति + यक् → सैनापत्यम् ।
[आ] गृहपतेः भावः कर्म वा गार्हपत्यम् ।
[इ] प्रजापतेः भावः कर्म वा प्राजापत्यम् ।
पक्षे औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः - सेनापतित्वम् / सेनापतिता ; गृहपतित्वम् / गृहपतिता - आदयः ।
पुरोहित, राजासे (गणसूत्रम्), संग्रामिक, एषिक, वर्मित, खण्डिक, दण्डिक, छत्रिक, मिलिक, पिण्डिक, बाल, मन्द, स्तनिक, चूडितिक, कृषिक, पूतिक, पत्रिक, प्रतिक, अजानिक, सलनिक, सूचिक, शाक्वर, सूचक, पक्षिक, सारथिक, जलिक, सूतिक, अञ्जलिक,
यथा -
[अ] पुरोहितस्य भावः कर्म वा = पुरोहित + यक् → पौरोहित्यम् ।
[आ] छत्रिकस्य भावः कर्म वा छात्रिक्यम् ।
[इ] बालस्य भावः कर्म वा बाल्यम् ।
पक्षे औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः - पुरोहितत्वम् / पुरोहितता, बालत्वम् / बालता - आदयः ।
अस्मिन् गणे एकम् गणसूत्रमपि पाठ्यते - 'राजा असे' । इत्युक्ते 'राजन्' शब्दः समासे विद्यमानः नास्ति चेदेव अस्मिन् गणे समाविश्यते । यथा - राज्ञः भावः कर्म वा = राजन् + यक् → राज्यम् । प्रक्रिया इयम् -
राजन् + यक्
→ राजन् + य [इत्संज्ञालोपः]
→ राजन् + य [किति च 7.2.117 इति आदिवृद्धिः]
→ राज् + य [नस्तद्धिते 6.4.144 इति टिलोपः]
→ राज्य
अत्र एकः विषयः चिन्तनीयः । वस्तुतः प्रत्ययविधौ सामान्यरूपेण तदन्तविधिः नास्ति । तर्हि अस्मिन् गणे केवलम् 'राजन्' इति उच्यते चेदपि सः एव अर्थः भवेत् - यतः 'राजन्' इत्यस्य निर्देशेन 'अधिराजन् / पृथ्वीराजन्' आदयः तदन्ताः नैव स्वीक्रियन्ते । तथाप्यत्र 'राजासे' इति गणसूत्रमुच्यते, येन 'राजन्' शब्दः 'असमासे' एव स्वीक्रियते । अस्य कः अर्थः ? इदम् गणसूत्रम् एतत् ज्ञापयति, यत् अस्मिन् भावकर्मार्थ-प्रकरणे अन्यत्र यदि राजन्-शब्दः निर्दिश्यते, तर्हि सः समासस्य अवयवः भवितुमर्हति । An explicit, uncalled negation over here actually indicates that तदन्तविधि should be acceptable for the word राजन् in all other places in this section. अन्यत्र इत्युक्ते कुत्र ? तर्हि गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यत्र ब्राह्मणादिगणे निर्दिष्टः राजन्-शब्दः समासान्तः अपि भवितुमर्हति - इत्यस्यैव 'राजासे' इति ज्ञापकमस्ति । अतः 'राजन्' शब्दात् तु भावकर्मार्थयोः वर्तमानसूत्रेण 'यक्' प्रत्ययः भवति, परन्तु 'अधिराजन् / पृथ्वीराजन्' एतेभ्यः शब्देभ्यः भावकर्मार्थयोः गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन ष्यञ्-प्रत्ययः क्रियते । अधिराज्ञः भावः कर्म वा = अधिराजन् + ष्यञ् → आधिराज्यम् । (राजन्-शब्दस्य विषये अपि गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन ष्यञ्-प्रत्ययः भवितुमर्हत्येव) ।
स्मर्तव्यम् -
धनपति + ष्यञ् + ङीष्
→ धनपति + य + ई [इत्संज्ञालोपः]
→ धानपति + य + ई [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ धानपत् + य + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ धानपत् + य् + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ धानपत् + ई [हलस्तद्धितस्य 6.4.150 इति यकारलोपः]
→ धानपती
धनपतेः कर्म धानपती पूजा ।
index: 5.1.128 sutra: पत्यन्तपुरोहितादिभ्यो यक्
पत्यन्तपुरोहितादिभ्यो यक् - पत्यन्त । पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोर्याक्स्यादित्यर्थः । राजासे इति । पुरोहितादिगणसूत्रमिदम् । राजा असे इति च्छेदः । 'स' इति समासस्य प्राचां संज्ञा । तदाह — राजन्शब्द इति राज्यमिति । यकि टिलोपः ।ये चाऽभावकर्मणो॑रिति प्रकृतिभावस्तु न,अभावकर्मणो॑रिति पर्युदासात् । समाऽसे त्विति । अदिको राजा अदिराजः । प्रादिसमासः । 'असे' इति पर्युदासाद्यगभावे ब्राआहृणादित्वात्ष्यञि आधिराज्यमिति रूपमित्यर्थः । यक्ष्यञोः स्वरे विशेषः ।