विभाषा विवधवीवधात्

4-4-17 विभाषा विवधात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन हरति ष्ठन्

Sampurna sutra

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


'तेन हरति' इति विवध-वीवधात् विभाषा ष्ठन्

Neelesh Sanskrit Brief

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


'हरति' अस्मिन् अर्थे तृतीयासमर्थात् 'विवध'शब्दात् तथा 'वीवध'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति । पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।

Kashika

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


हरति इत्येव। विवधवीवधशब्दाभ्याम् तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतः ठग् भवति। विवधेन हरति विवधिकः। विवधिकी। वीवधिकः। विवधिकी। ठक् खल्वपि वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते।

Siddhanta Kaumudi

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


'हरति (= अन्यत्र नयति / हरणं करोति') अस्मिन् अर्थे विवध / वीवध (= बन्धनार्थम् प्रयुज्यमाना शृङ्खला) एताभ्यां शब्दाभ्याम् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे प्राग्वहतेष्ठक् 4.4.1 इति औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।

यथा -

  1. विवधेन हरति सः

= विवध + ष्ठन्

→ विवध + ठ [षकारनकारयोः इत्संज्ञा, लोपः]

→ विवध + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ विवध् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ विवधिक

स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन ङीष्-प्रत्ययं कृत्वा 'विवधिकी' इति रूपं सिद्ध्यति ।

  1. विवधेन हरति सः

= विवध + ठक्

→ विवध + ठ [ककारस्य इत्संज्ञा, लोपः]

→ विवध + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ वैवध + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ वैवध् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ वैवधिक

स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा वैवधिकी' इति रूपं सिद्ध्यति ।

एवमेव 'वीवध' शब्दात् अपि 'वीवधिक' तथा 'वैवधिक' एते प्रातिपदिके सिद्ध्यतः ।

ज्ञातव्यम् - कौमुद्यां भाष्ये च एतत् सूत्रम् 'विभाषा विवधात्' इत्येव दत्तमस्ति । वीवधा-शब्दस्य कृते अपि अस्य सूत्रस्य प्रयोगः भवेत् एतत् निर्देशयितुम् भाष्यकारः <! वीवधाच्चेति वक्तव्यम् !> इति वार्त्तिकं पाठयति । कौमुदीकारः तु <ऽएकदेशविकृतमनन्यवत्ऽ> अनया परिभाषया 'विवध'शब्दवत् एव 'वीवध'शब्दात् अपि एतौ प्रत्ययौ भवतः इति निर्देशयति ।

Balamanorama

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


विभाषा विवधात् (विवधवीवधात्) - विभाषा विवधात् ।हरतीत्यर्थे तृतीयान्तात् ष्ठ॑निति शेषः ।

Padamanjari

Up

index: 4.4.17 sutra: विभाषा विवधवीवधात्


पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः उ उभयतो बद्धशिक्याआऽसवाह्यः काष्ठविशेष उच्यते । वीवधशब्दो वार्तिके दर्शनात्सूत्रे प्रक्षिप्तः ॥