अण् कुटिलिकायाः

4-4-18 अण् कुटिलिकायाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन हरति

Sampurna sutra

Up

'तेन हरति' (इति) कुटिलिकायाः अण्

Neelesh Sanskrit Brief

Up

'हरति' अस्मिन् अर्थे तृतीयासमर्थात् कुटिलिकाशब्दात् अण्-प्रत्ययः भवति ।

Kashika

Up

हरतीत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो भवति हरतीत्येतस्मिन्नर्थे। कुटिलिकया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारान् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्चोच्यते॥

Siddhanta Kaumudi

Up

कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'कुटिलिका' (व्याधैः प्रयुज्यमाना विशिष्टप्रकारस्य यष्टिः) अस्मात् शब्दात् 'हरति (= अन्यत्र नयति / हरणं करोति)' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । यथा - कुटिलिकया हरति सः कौटिलिकः व्याधः । प्रक्रिया इयम् - कुटिलिका + अण् → कौटिलिका + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कौटिलिक् + अ [<<यस्येति च>> 6.4.148 इति आकारलोपः] → कौटिलिक

Balamanorama

Up

<<अण् कुटिलिकायाः>> - अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः ।

Padamanjari

Up

कुटिलव्याधानामुपरमणमु कुटिलिका, संज्ञायां कन् ॥