4-4-16 भस्त्रादिभ्यः ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन हरति
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
'तेन हरति' (इति) भस्त्रादिभ्यः ष्ठन्
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
भ्रस्त्रादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति' अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
भस्त्रा इत्येवमादिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी। भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः।
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
भस्त्रादिगणे ये शब्दाः पाठ्यन्ते, तेभ्यः तृतीयासमर्थेभ्यः 'हरति' (= दूरं नयति / हरणं करोति) अस्मिन् अर्थे ष्ठन्-प्रत्ययः विधीयते ।
भस्त्रादिगणः अयम् - भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार ।
उदाहरणम् - भस्त्रया हरति सः
= भस्त्र + ष्ठन्
→ भस्त्र + ठ [षकारनकारयोः इत्संज्ञा, लोपः]
→ भस्त्र + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ भस्त्र् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ भस्त्रिक ।
ष्ठन्-प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् 'षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम्' इति वर्तते । अतः 'भस्त्रया हरति सा' इत्यत्मिन् अर्थे भस्त्र + ष्ठन् + ङीष् → भस्रिकी इति रूपं सिद्ध्यति ।
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
भस्त्राऽऽदिभ्यः ष्ठन् - भस्त्रादिभ्यः ष्ठन् ।ष्ठ॑निति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः । षित्त्वादिति ।ङी॑षिति शेषः ।
index: 4.4.16 sutra: भस्त्रादिभ्यः ष्ठन्
भस्त्रमु चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते,'हूयामाश्रुभसिभ्यस्त्रन्' इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ।ल्ते, निपातनाच्छीर्षभावः सप्तमीसमासश्च,'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् ॥