गुडादिभ्यष्ठञ्

4-4-103 गुडादिभ्यः ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः

Sampurna sutra

Up

index: 4.4.103 sutra: गुडादिभ्यष्ठञ्


'तत्र साधुः' (इति) गुडादिभ्यः संज्ञायाम् ठञ्

Neelesh Sanskrit Brief

Up

index: 4.4.103 sutra: गुडादिभ्यष्ठञ्


'साधुः' अस्मिन् अर्थे गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.103 sutra: गुडादिभ्यष्ठञ्


गुडाऽदिभ्यः शब्देभ्यः ठञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। गुडे साधुः गौदिकः इक्षुः। कौल्माषिको मुद्गः। साक्तुको यवः। गुड। कुल्माष। सक्तु। अपूप। मांसौदन। इअक्षु। वेणु सङ्ग्राम। सङ्घात। प्रवास। निवास। उपवास। गुडादिः।

Siddhanta Kaumudi

Up

index: 4.4.103 sutra: गुडादिभ्यष्ठञ्


गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.103 sutra: गुडादिभ्यष्ठञ्


'साधुः' इत्युक्ते योग्यः, प्रवीणः । गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति ।

गुडादिगणः अयम् - गुड, कुल्माष, सक्तु, अपूप, मांसौदन, इक्षु, वेणु, सङ्ग्राम, सङ्घात, प्रवास, निवास, उपवास ।

उदाहरणानि -

  1. गुडे साधुः

= गुड + ठञ्

→ गुड + इक [ठस्येकः 7.3.50 इति ठक्-इत्यस्य इक-आदेशः]

→ गौड + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ गौड् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ गौडिक

गुडे साधुः सः गौडिकः इक्षुः । यस्मात् उत्तमः गुडः जायते सः गौडिकः इक्षुः ।

  1. सक्तौ साधुः साक्तविकः ।

सक्तु + ठञ्

→ सक्तु + इक [ठस्येकः 7.3.50 इति ठक्-इत्यस्य इक-आदेशः]

→ साक्तु + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ साक्तो + इक [ओर्गुणः 6.4.146 इति गुणः]

→ साक्तव् + इक [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ साक्तविक ।

  1. अपूपे साधुः आपुपिकः ।

  2. इक्षौ साधुः ऐक्षविकः ।

Balamanorama

Up

index: 4.4.103 sutra: गुडादिभ्यष्ठञ्


गुडादिभ्यष्ठञ् - पथ्यतिथीत्यादि स्पष्टम् ।