4-4-102 कथादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
index: 4.4.102 sutra: कथादिभ्यष्ठक्
'तत्र साधुः' इति कथादिभ्यः संज्ञायाम् ठक्
index: 4.4.102 sutra: कथादिभ्यष्ठक्
'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति ।
index: 4.4.102 sutra: कथादिभ्यष्ठक्
कथादिभ्यः शब्देभ्यः ठक् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। कथायां साधुः काथिकः। वैकथिकः। कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः।
index: 4.4.102 sutra: कथादिभ्यष्ठक्
कथायां साधुः काथिकः ॥
index: 4.4.102 sutra: कथादिभ्यष्ठक्
'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।
कथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद ।
उदाहरणानि -
= कथा + ठक्
→ कथा + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ काथ + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ काथ् + इक [यस्येति च 6.4.148 इति अन्तिम-आकारलोपः]
→ काथिक
कथायां साधु काथिकम् चित्रम् ।
विकथायां साधुः वैकथिकः ।
वितण्डायां साधुः वैतण्डिकः । 'वितण्डा' इत्युक्ते 'विश्लेषणम् / चोदनम्' (criticism).
आयुर्वेदे साधुः आयुर्वेदिकः ।
index: 4.4.102 sutra: कथादिभ्यष्ठक्
कथाऽऽदिभ्यष्ठक् - कथादिभ्यष्ठगित्यादि स्पष्टम् ।