कथादिभ्यष्ठक्

4-4-102 कथादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः

Sampurna sutra

Up

index: 4.4.102 sutra: कथादिभ्यष्ठक्


'तत्र साधुः' इति कथादिभ्यः संज्ञायाम् ठक्

Neelesh Sanskrit Brief

Up

index: 4.4.102 sutra: कथादिभ्यष्ठक्


'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.102 sutra: कथादिभ्यष्ठक्


कथादिभ्यः शब्देभ्यः ठक् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। कथायां साधुः काथिकः। वैकथिकः। कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः।

Siddhanta Kaumudi

Up

index: 4.4.102 sutra: कथादिभ्यष्ठक्


कथायां साधुः काथिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.102 sutra: कथादिभ्यष्ठक्


'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।

कथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद ।

उदाहरणानि -

  1. कथायां साधुः

= कथा + ठक्

→ कथा + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ काथ + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ काथ् + इक [यस्येति च 6.4.148 इति अन्तिम-आकारलोपः]

→ काथिक

कथायां साधु काथिकम् चित्रम् ।

  1. विकथायां साधुः वैकथिकः ।

  2. वितण्डायां साधुः वैतण्डिकः । 'वितण्डा' इत्युक्ते 'विश्लेषणम् / चोदनम्' (criticism).

  3. आयुर्वेदे साधुः आयुर्वेदिकः ।

Balamanorama

Up

index: 4.4.102 sutra: कथादिभ्यष्ठक्


कथाऽऽदिभ्यष्ठक् - कथादिभ्यष्ठगित्यादि स्पष्टम् ।