पथ्यतिथिवसतिस्वपतेर्ढञ्

4-4-104 पथ्यतिथिवसतिस्वपतेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः

Sampurna sutra

Up

index: 4.4.104 sutra: पथ्यतिथिवसतिस्वपतेर्ढञ्


'तत्र साधुः' इति संज्ञायाम् पथि-अतिथि-वसति-स्वपतेः संज्ञायाम् ढञ्

Neelesh Sanskrit Brief

Up

index: 4.4.104 sutra: पथ्यतिथिवसतिस्वपतेर्ढञ्


'साधुः' अस्मिन् अर्थे पथिन्, अतिथि, वसति, स्वपति -एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.104 sutra: पथ्यतिथिवसतिस्वपतेर्ढञ्


पथ्यादिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्।

Siddhanta Kaumudi

Up

index: 4.4.104 sutra: पथ्यतिथिवसतिस्वपतेर्ढञ्


पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.104 sutra: पथ्यतिथिवसतिस्वपतेर्ढञ्


'साधुः' इत्युक्ते योग्यः, प्रवीणः । पथिन्, अतिथि, वसति, स्वपति - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति ।

अस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः अस्य सूत्रस्य प्रयोगः विशिष्टेषु प्रयोगेषु एव क्रियते । उदाहरणानि एतानि -

  1. पथि साधुः

= पथिन् + ढञ्

→ पथिन् + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः]

→ पाथिन् + एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पाथ् + एय [नस्तद्धिते 6.4.144 इति टिलोपः]

→ पाथेय ।

पथि साधुः पाथेयम् खाद्यम् पेयम् वा ।

  1. अतिथौ साधुः आतिथेयः व्यवहारः । अतिथिं प्रति यः व्यवहारः कार्यः , सः अतिथौ योग्यः आतिथेयः व्यवहारः ।

  2. वसतौ साधुः वासतेयम् गृहम् । 'वसति' इत्युक्ते निवसनम् । वसनकार्यार्थम् योग्यम् / उचितम् गृहम् वासतेयम् गृहम् ।

  3. स्वपतौ साधुः स्वापतेयम् धनम् । 'स्वपति' इत्युक्ते धनिकः । धनिकस्य समीपे यत् साधुः भासते, तत् स्वापतेयम् धनम् ।

Padamanjari

Up

index: 4.4.104 sutra: पथ्यतिथिवसतिस्वपतेर्ढञ्


पतन्त्यनेनेति पन्थाः,'गमेरिनिः' 'पतेस्थ च' ; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः,'वसेश्च' इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ॥