4-2-72 मतोः च बह्वजङ्गात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
बह्वजङ्गात् मतोः 'तदस्मिन्नस्तीति देशे तन्नाम्नि, तेन निर्वृत्तम्, तस्य निवासः, अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अञ्
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
यस्य मतुप्-प्रत्ययान्त-शब्दस्य अङ्गम् 'बह्वच्' अस्ति, तस्मात् चतुरर्थेषु अञ्-प्रत्ययः भवति ।
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
For the word that ends in a मतुप्-प्रत्यय and has three or more स्वराः in the अङ्ग to which the मतुप्-प्रत्यय is attached, the अञ् प्रत्यय is used in the context of चतुरर्थाः.
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
बह्वचङ्गं यस्य असौ बह्वजङ्गओ मतुप्, तदन्तात् प्रातिपदिकातञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। ऐषुकावतम्। सैध्राकावतम्। बह्वजङ्गातिति किम्? आहिमतम्। यावमतम्। अङ्गग्रहणं बह्वजिति तद् विशेषणम् यथा विज्ञायते, मत्वन्तविशेषणं मा विज्ञायि इति। मालावतां निवासो मालावतम्।
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् । बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूत् ॥
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
यः शब्दः मतुप्-प्रत्ययान्तः अस्ति, तथा यस्य (मतुप्-प्रत्ययात् पूर्वम् विद्यमाने) अङ्गे त्रयः वा अधिकाः स्वराः सन्ति, तादृशात् शब्दात् चतुरर्थेषु अञ्-प्रत्ययः भवति । यथा -
ऐषुकावती अस्मिन् अस्ति सः देशः = ऐषुकावती + अञ् → ऐषुकावतः देशः । अत्र 'ऐषुकावती' अस्मिन् शब्दे मतुप्-प्रत्ययान्तमङ्गम् 'ऐषुका' इत्यत्र त्रयः स्वराः सन्ति । अतः एतत् अङ्गम् 'बह्वजङ्गम्' अस्ति । अतः अत्र औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः विधीयते ।
सैध्रकावती अस्मिन् अस्ति सः देशः = सैध्रकावती + अञ् → सैध्रकावतः देशः ।
यदि अङ्गे एकः स्वरः द्वौ वा स्वरौ स्तः, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - आहिमती अस्मिन् अस्ति सः देशः = आहिमती + अण् → आहिमतः देशः । अत्र औत्सर्गिकः अण्-प्रत्ययः एव विधीयते ।
स्मर्तव्यम् -
अङ्गे विद्यमानस्य 'अच्' वर्णस्य गणना यदा क्रियते तदा 'मतुप्' प्रत्यये उपस्थिताः अच्-वर्णाः न गण्यन्ते । अतः 'ऐषुकावती' इत्यत्र अङ्गे त्रयः अच्-वर्णाः सन्ति ।
अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते ।
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
मतोश्च बह्वजङ्गात् - मतोश्च । सैध्रकावतमिति । सिध्रकावानस्मिन्नस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः । आहिमतमिति । अहिमानस्मिन्नस्तीत्यादयोऽर्थाः । अहिशब्दस्य द्व्यच्कत्वादञ्नेति भावः ।
index: 4.2.72 sutra: मतोश्च बह्वजङ्गात्
चतुरर्थिक इति । चतुर्णामर्थानां समूहश्चतुरर्थी, तत्र भवः, अध्यात्मादित्वाट्ठञ् । तद्धितार्थे द्विगौ तु ठञो लुक् स्यात् । अङ्गग्रहणं किमिति ।'मतोश्च वह्वचः' इत्येवास्तु, व्यधिकरणे पञ्चम्यौ, बह्वचो यो विहितो मतुप् तदन्तादिति विज्ञायमाने सिद्ध्यत्येव विवक्षितमिति प्रश्नः । मतुबन्तविशेषणं मा भूदिति । अन्यथा सामानाधिकरण्ये सम्भवति, वैयधिकरण्यस्यायुक्तत्वात् तस्यैव । वशेषणं स्यादिति विभावः । अस्ति चेदिदानीं क्वचिदबह्वञ् मत्वान्तो यदर्थं बह्वज्ग्रहणं स्यात् ? अस्तीत्याह - स्ववान्, श्ववान् ॥