कःकरत्करतिकृधिकृतेष्वनदितेः

8-3-50 कःकरत्करतिकृधिकृतेषु अनदितेः पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि

Kashika

Up

index: 8.3.50 sutra: कःकरत्करतिकृधिकृतेष्वनदितेः


कः करत् करति कृधि कृत इत्येतेषु परतः अनदितेः विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये। कः विश्वतस्कः। करत् विश्वतस्करत् करति पयस्करति। कृधि उरु णस्कृधि कृत सदस्कृतम्। अनदितेः इति किम्? यथा नो अदितिः करत्।

Siddhanta Kaumudi

Up

index: 8.3.50 sutra: कःकरत्करतिकृधिकृतेष्वनदितेः


विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ।

Padamanjari

Up

index: 8.3.50 sutra: कःकरत्करतिकृधिकृतेष्वनदितेः


करिति । कृञो लुङ्,'मन्त्रे घस' इत्यादिना च्लेर्लुक्, तिपो हलङ्यादिलोपः,'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यडभावः । करदिति । कृञ एव लुङ्,'कृमृदृहिभ्यश्च्छन्दसि' इति च्लेरङ् । करतीति । लट्, व्यत्ययेन शप् । कृधीति । कृञो लोट्, सेर्हिः,'बहुलं च्छन्दसि' इति शपो लुक्,'श्रुशृणुपृकृवृभ्यश्च्छन्दसि' इति हेर्धिरादेशः । कृतमिति । कृञ एव क्तः । सकार आदेश इति । षत्वस्याप्युपलक्षणमेतत् । विश्वतस्करिति । अव्यत्वादसमासत्वाच्च ठतः कृकमिऽ इत्यस्याप्रसङ्गः । इतरेषु त्वसमासत्वादप्रसङ्गः । शन्न करत्, यथा नः श्रेयसः करदित्यादौ छान्दसत्वात्सत्वाभावः । तथा कृधीत्यत्र सकार-घकार-कशब्देषु परतस्तैतिरीयके सत्वं न भवति - तन्म आमनसः कृधि स्वाहा, उरुक्षयाय नः कृधि घृतमन्यासै, शं च नः कृधि क्रत्वे ॥