4-2-49 पाशादिभ्यः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
index: 4.2.49 sutra: पाशादिभ्यो यः
तस्य समूहः (इति) पाशादिभ्यः यः
index: 4.2.49 sutra: पाशादिभ्यो यः
पाशादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे य-प्रत्ययः भवति ।
index: 4.2.49 sutra: पाशादिभ्यो यः
The words of पाशादिगण get the प्रत्यय 'य' in the meaning of 'तस्य समूहः'
index: 4.2.49 sutra: पाशादिभ्यो यः
पाशदिभ्यः यः प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या। पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन।
index: 4.2.49 sutra: पाशादिभ्यो यः
पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥
index: 4.2.49 sutra: पाशादिभ्यो यः
पाशादिगणस्य शब्देभ्यः तस्य समूहः 4.2.37 अस्मिन् अर्थे 'य' प्रत्ययः भवति । एते सर्वे शब्दाः प्रयोगवशात् स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः स्त्रीत्वं द्योतयितुम् एतेषाम् टाप्-प्रत्ययः अपि भवति ।
पाशादिगणः अयम् -
पाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन ।
यथा -
पाशानां समूहः पाश्या ।
तृणानां समूहः तृण्या ।
धूमानां समूहः धूम्या ।
वातानां समूहः वात्या ।
अङ्गाराणां समूहः अङ्गार्या ।
पोतानां समूहः पोत्या ।
बालकानां समूहः बालक्या ।
पिटकानां समूहः पिटक्या ।
पिटाकानां समूहः पिटाक्या ।
शकटानां समूहः शकट्या ।
हलानां समूहः हल्या ।
नडानां समूहः नड्या ।
वनानां समूहः वन्या ।
एतेषु सर्वेषु प्रक्रियायाम् यस्येति च 6.4.148 इत्यनेन अन्तिमवर्णलोपं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययं योजयित्वा अन्तिमं रूपं सिद्ध्यति ।
index: 4.2.49 sutra: पाशादिभ्यो यः
पाशादिभ्यो यः - पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् ।