4-2-28 छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
index: 4.2.28 sutra: छ च
'सा अस्य देवता' (इति) अपोनप्तृ-अपान्नप्तृभ्याम् छ प्रत्ययः
index: 4.2.28 sutra: छ च
'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'छ'-प्रत्ययः भवति ।
index: 4.2.28 sutra: छ च
The words 'अपोनप्तात्' and 'अपान्नप्तात्' get the छ-प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to 'अपोनप्तृ' and 'अपान्नप्तृ' respectively.
index: 4.2.28 sutra: छ च
अपोनप्तृ अपांनप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रीयं हविः, अपांनप्त्रीयम्। योगविभागः सङ्ख्यातानुदेशपरिहारार्थः। छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्। पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्। शतरुद्राच्छश्च घश्च। शतरुद्रीयम्, शतरुद्रियम्।
index: 4.2.28 sutra: छ च
योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् ।<!शतरुद्राद्धश्च !> (वार्तिकम्) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात्द्विगोर्लुगनपत्ये <{SK1080}> इति न लुक् ॥
index: 4.2.28 sutra: छ च
'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि ।सा अस्य देवता 4.2.24 अस्मिन् अर्थे अपोनप्त्रपान्नप्तृभ्यां घः 4.2.27 इत्यनेन एताभ्याम् घ-प्रत्यये प्राप्ते; वर्तमानसूत्रेण ताभ्यां छ-प्रत्ययः अपि विधीयते ।
तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं अपि भवति ।
अपान्नपात् अस्य देवता
= अपान्नप्तृ + छ
→ अपान्नप्तृ + ईय् [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन छकारस्य ईय्-आदेशः]
→ अपान्नप्त्रीय [इको यणचि 6.1.77 इति यणादेशः]
अस्मिन् विषये वात्तिकद्वयं ज्ञातव्यम् -
<!छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्!> - पैङ्गाक्षीपुत्र, तार्णबिन्दव - एताभ्यां शब्दाभ्यामपि सा अस्य देवता 4.2.28 अस्मिन् अर्थे छ-प्रत्ययः भवति । पिङ्गाक्षीपुत्रः अस्य देवता सः = पैङ्गाक्षीपुत्रीयः । तृणबिन्दुः अस्य देवता सः = तार्णबिन्दवीयः ।
<!शतरुद्रात् छः च घः च!> - 'शतरुद्र'शब्दात् सा अस्य देवता 4.2.28 अस्मिन् अर्थे छ तथा घ - द्वौ अपि प्रत्ययौ भवतः । शतरुद्रः अस्य देवता सः = शतरुद्र + छ → शतरुद्रीय / शतरुद्र + घ → शतरुद्रिय । अत्र यद्यपि 'शतरुद्र' शब्दः द्विगुसमासेन निर्मितः अस्ति, तथाप्यत्र प्रत्ययविधानसामर्थ्यात् द्विगोः लुक् अनपत्ये 4.1.88 इत्यनेन प्रत्ययलुक् न भवति । अस्मिन् विषये कौमुदीकारः वदति - घच्छयोः विधानसामर्थ्यात् 'द्विगोर्लुगनपत्ये' इति न लुक् ।
ज्ञातव्यम् - अत्र छ च 4.2.28 एतत् सूत्रम् पृथक् किमर्थमुच्यते? 'अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ' इति किमर्थं न उक्तमस्ति? कौमुद्यामस्मिन् विषये उच्यते - 'योगविभागो यथासंख्यनिवृत्त्यर्थः ' । इत्युक्ते, यदि आचार्यः अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ इति अवदिष्यत्, तर्हि यथासङ्ख्यत्वात् अपोनप्तृ-शब्दात् 'घ' तथा अपान्नप्तृ-शब्दाय् 'छ' प्रत्ययविधानमभविष्यत् । परन्तु अत्र द्वाभ्यामपि शब्दाभ्यामुभावपि प्रत्ययौ उक्तौ स्तः । अतः स्पष्टनिर्देशार्थमत्र योगविभागः कृतः अस्ति ।
index: 4.2.28 sutra: छ च
छ च - छ च । उक्तविषये छोऽपीत्यर्थः ।ननु अपोनप्त्रपांनप्तृभ्यां॑ घच्छौ इत्येवास्तु । तत्राह — योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णविन्दवीयमिति । तार्णविन्दुर्देवता अस्येति विग्रहः ।शतरुद्राद्धश्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेश । शतरुद्रीयमिति । छस्य ईयादेशः । उभयत्र 'तद्धितार्थ' इति द्विगुसमासः । 'द्विगोर्लुगपत्ये' इति लुकमाशङ्क्याह — घच्छयोरिति ।
index: 4.2.28 sutra: छ च
योगविभाग इत्यादि । पूर्वसूत्र एव च्छग्रहणे सति घच्छौ द्वौ प्रत्ययौ, प्रकृती अपि द्वे इति स्यात्सङ्ख्यातानुदेशः । शतरुद्रीयमिति । शतशब्दोऽनन्तवचनः, शतं रुद्रा देवताऽस्येति घच्छौ, तयोविधानसामर्थ्याद्'द्विगोर्लुगनपत्ये' लुग्न भवति ॥