अपोनप्त्रपान्नप्तृभ्यां घः

4-2-27 अपोनप्त्रपाम्नप्तृभ्यां घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


'सा अस्य देवता' (इति) अपोनप्तृ-अपान्नप्तृभ्याम् घः

Neelesh Sanskrit Brief

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'घ'-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


The words 'अपोनप्तात्' and 'अपान्नप्तात्' get the घ प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to 'अपोनप्तृ' and 'अपान्नप्तृ' respectively.

Kashika

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


अपोनप्तृ अपांनप्तृ इत्येताभ्यां घः प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रियं हविः, अपांनप्त्रियम्। अपोनपादपांनपादिति देवताया नामधेये एते। तयोस् तु पत्ययसन्नियोगेन रूपम् इदं निपत्यते।

Siddhanta Kaumudi

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि । सा अस्य देवता 4.2.24 अस्मिन् अर्थे एताभ्याम् घ-प्रत्ययः भवति, तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं भवति ।

अपोनपात् अस्य देवता

= अपोनप्तृ + घ

→ अपोनप्तृ + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन घकारस्य इय्-आदेशः]

→ अपोनप्त्रिय [इको यणचि 6.1.77 इति यणादेशः]

अपान्नपात् अस्य देवता

= अपान्नप्तृ + घ

→ अपान्नप्तृ +इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन घकारस्य इय्-आदेशः]

→ अपान्नप्त्रिय [इको यणचि 6.1.77 इति यणादेशः]

Balamanorama

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


अपोनप्त्रपान्नप्तृभ्यां घः - अपोनप्त्रपांनपतृभ्यां घः । प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः ।

Padamanjari

Up

index: 4.2.27 sutra: अपोनप्त्रपान्नप्तृभ्यां घः


अपोनपात् अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपातं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ॥