4-1-116 कन्यायाः कनीन च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
index: 4.1.116 sutra: कन्यायाः कनीन च
'तस्य अपत्यम्' (इति) कन्यायाः कनीनः (आदेशः), अण् प्रत्ययः ।
index: 4.1.116 sutra: कन्यायाः कनीन च
'तस्य अपत्यम्' अस्मिन् अर्थे 'कन्या'शब्दात् अण्-प्रत्ययः भवति, तथा कन्या-शब्दस्य 'कनीन' आदेशः भवति ।
index: 4.1.116 sutra: कन्यायाः कनीन च
To indicate the meaning of 'his/her offspring', the word कन्या gets the 'अण्' प्रत्यय and it also gets 'कानीन' as आदेश.
index: 4.1.116 sutra: कन्यायाः कनीन च
कन्याशब्दादपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। तत् सन्नियोगेन कनीनशब्द आदेशो भवति। कन्यायाः अपत्यं कानीनः कर्णः। कानीनो व्यासः।
index: 4.1.116 sutra: कन्यायाः कनीन च
ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥
index: 4.1.116 sutra: कन्यायाः कनीन च
चादण्। कानीनो व्यासः कर्णश्च॥
index: 4.1.116 sutra: कन्यायाः कनीन च
'कन्यायाः अपत्यम्' इत्यस्मिन् अर्थे 'कन्या' शब्दात् अण्-प्रत्ययः भवति, तथा 'कन्या' शब्दस्य 'कनीन' आदेशः अपि भवति । यथा -
कन्यायाः अण्
→ कन्या + ङस् + अण् [अलौकिकविग्रहः]
→ कन्या + अण् [सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः]
→ कनीन + अण् [कन्यायाः कनीन च 4.1.116 इति कन्या-शब्दस्य कनीन-आदेशः]
→ कानीन + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ कानीन् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ कानीन
ज्ञातव्यम् - 'कन्या' इत्युक्ते अविवाहिता स्त्री । अतः स्त्रियाः विवाहात् पूर्वम् यत् अपत्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - व्यास, कर्ण - एतयोः उल्लेखः 'कानीन' शब्देन क्रियते । साहित्ये दृष्टानि उदाहरणानि एतानि -
'कानीनस्य प्रसादेन महाभारतमप्युत' - नारदपुराणम्, उत्तरार्धः, द्वितीयाध्यायस्य पञ्चमः श्लोकः । अत्र 'कानीन' शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति ।
'तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः' - पद्मपुराणम्, 7.2.40 । अत्रापि 'कानीन' शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति ।
श्रीवेदव्यासाष्टोत्तरशतनामावल्यामपि 'कानीनाय नमः' इति व्यासमहर्षेः एकं नाम उक्तमस्ति ।
'योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः' - महाभारतम् 5.142.25 । अत्र कुन्तीपुत्रकर्णस्य उल्लेखः 'कानीन' नाम्ना कृतः अस्ति ।
index: 4.1.116 sutra: कन्यायाः कनीन च
कन्यायाः कनीन च - कन्यायाः क ।कनीने॑ति लुप्तप्रथमाकम् । ढक इति ।स्त्रीभ्यो ढ॑हिति विहितस्येत्यर्थः । कनीनादेशश्चेति ।प्रकृते॑रिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनत्वात्पुंसंयोगाऽभावात्कथमपत्यसम्बन्ध इत्यत आहानूढाया इति । अलब्धविवाहाया इत्यर्थः । एतच्च भाष्ये स्पष्टम् ।
index: 4.1.116 sutra: कन्यायाः कनीन च
ढकोऽपवाद इति ।'द्व्यचः' इति प्राप्तस्य । कन्याया अपत्यं कानीन इति । शास्त्रोक्तविवाहसंस्कारपूर्वस्य पुरुषसम्प्रयोगस्याभावः कन्याशब्दनिमितं नाक्षतयोनित्वम् । या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति । तेनैतन्न नोदनीयम् - यदि कन्या नापत्यम्, अथापत्यं न सा कन्या, कन्या चापत्यं चेति विप्रतिषिद्धमिति । अपर आह - मुनिदेवतामाहात्म्याद्या पुंयोगेऽपि न कन्यात्वं जहाति, यथा - कुन्ती, यथा - सत्यवती, सात्रोदाहरणमिति, तदाह - कानीनः कर्णः, कानीनो व्यास इति ॥