4-1-115 मातुः उत् सङ्ख्यासम्भद्रपूर्वायाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
'तस्य अपत्यम्' (इति) संख्या-सम्-भद्र-पूर्वायाः मातुः उत् (आदेशः), अण् प्रत्ययः ।
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
यः मातृ-शब्दः संख्यावाचीशब्दात् / 'सम्' शब्दात् / 'भद्र' शब्दात् परः आगच्छति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति, तथा 'मातृ' शब्दस्य उकारादेशः अपि भवति ।
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
To indicate the meaning of 'his/her offspring', the words that contain either a संख्या , or 'सम्' or 'भद्र' as a पूर्वपद and 'मातृ' as the उत्तरपद get the अण् प्रत्यय. Also, for such words, the उत्तरपद मातृ gets उकारादेश.
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
मतृशब्दात् सङ्ख्यापूर्वात् संपूर्वात् भद्रपूर्वाच् च अपत्ये अण् प्रत्ययो भवति, उकारश्च अन्तादेशः। द्वयोर्मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेण एव सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः, तेन धान्यमातुर्ग्रहणं न भवति। सङ्ख्यासंभद्रपूर्वायाः इति किम्? सौमात्रः।
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
यदि मातृ-शब्दः संख्यावाचीशब्दात् / 'सम्' शब्दात् / 'भद्र' शब्दात् अनन्तरम् ('उत्तरपद'रूपेण) आगच्छति, तर्हि तादृशात् मातृ-शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा मातृ-शब्दस्य उकारादेशः अपि भवति । अलोऽन्त्यस्य 1.1.52 इत्यनेन अयमादेशः ऋकारस्य स्थाने विधीयते, अतः उरण् रपरः 1.1.51 इत्यनेन अस्मात् उकारात् अनन्तरम् रेफः आगच्छति । उदाहरणानि एतानि -
1) षण्णाम् मातॄणामपत्यम् =
षण्मातृ + अण्
→ षण्मातुर् + अण् [मातुरुत् संख्यासम्भद्रपूर्वायाः 4.1.115 इति ऋकारस्य उकारादेशः । उरण् रपरः 1.1.51 इति सः रपरः]
→ षाण्मातुर् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ षाण्मातुर
तथैव - द्वयोः मात्रोः अपत्यम् = द्विमातृ + अण् → द्वैमातुर ।
2) सम्मातुः अपत्यम् = सम्मातृ + अण् = साम्मातुर ।
3) भद्रमातुः अपत्यम् = भद्रमातृ + अण् = भाद्रमातुर ।
ज्ञातव्यम् -
वस्तुतः मातृ-शब्दात् अण्-प्रत्ययविधानम् तु प्राग्दीव्यतोऽण् 4.1.83 इत्यनेनैव भवितुमर्हति । वर्तमानसूत्रस्य प्रयोजनं तु 'मातृ-शब्दस्य अण्-प्रत्यये परे उकारादेशः' - इत्येव अस्ति ।
यदि मातृ-शब्दः सङ्ख्या/सम्/भद्र - एतेभ्यः परः न आगच्छति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः ऋकारस्य उकारादेशः अपि न भवति । अण्-प्रत्ययविधानम् तु प्राग्दीव्यतोऽण् 4.1.83 इत्यनेनैव भवितुमर्हति - सुमातुः अपत्यम् पुमान् = सौमात्रः ।
वर्तमानसूत्रेण निर्दिष्टः मातृ-शब्दः 'अम्बा' अस्मिन् अर्थे प्रयुज्यमानः ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति । संस्कृते अन्यः अपि एकः मातृ-शब्दः उपयुज्यते - जुहोत्यादिगणस्य 'मा' धातोः तृच्-प्रत्यये कृते अपि 'मातृ' इति प्रातिपदिकं सिद्ध्यति - 'यः मिमेति सः माता' । अस्य शब्दस्य रूपाणि तु कर्तृ-शब्दवत् भवन्ति । तस्य अत्र ग्रहणं न करणीयम् । अतः 'मिमेति सः माता, तस्य अपत्यम्' इत्यस्मिन् अर्थे मातृ-शब्दात् औत्सर्गिकरूपेण अण्-प्रत्यये कृते 'मात्र' इत्येव प्रातिपदिकं सिद्ध्यति । तत्र ऋकारस्य उकारादेशः न विधीयते ।
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
मातुरुत् संख्यासम्भद्रपूर्वायाः - मातुरुत् । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । 'तद्धितार्थ' इति समासः । अण् । ऋकारस्योकारः । रपरत्वम् । एवं षाण्मातुरः सांमातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण् उत् । रपरत्वं । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननुतस्यापत्य॑मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह — आदेशार्थं वचनमिति । उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह — स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्यसङ्ख्यासम्भद्रपूर्वाया॑ इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः ।सौमात्र इति । सुमातुरपत्यमित्यर्थेतस्यापत्य॑मित्यण् । सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह — शुभ्रादित्वादिति ।शुब्राआदिभ्यश्चे॑ति ढकि रूपमित्यर्थः ।
index: 4.1.115 sutra: मातुरुत् संख्यासम्भद्रपूर्वायाः
द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चातद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासातद्धितः । भाद्रमातुर इति । विशेषणसमासादण् । तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वातस्यैव ग्रहणं न्याय्यम् । सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात् सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युतरम् । सौमात्र इति । क्वचिदस्यानन्तरं ग्रन्थः - शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः -'स्त्रीभ्यो ढक्' इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (4.1.120 सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ॥