4-1-114 ऋष्यन्धकवृष्णिकुरुभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
'तस्य अपत्यम्' (इति) ऋषि-अन्धक-वृष्णि-कुरुभ्यः अण्
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
ऋषिवाचिशब्देभ्यः, अन्धककुलवाचिशब्देभ्यः वृष्णिकुलवाचिशब्देभ्यः तथा कुरुकुलवाचिशब्देभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
To indicate the meaning of 'his/her offspring', the words that are names of a ऋषि, or which belong to the अन्धक / वृष्णि / कुरु family get the 'अण्' प्रत्यय.
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
ऋषयः प्रसिद्धा वसिष्ठादयः। अन्धकाः वृष्णयः कुरवः इति वंशाख्याः। ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्ये अण् प्रत्ययो भवति। इञो आवादः। अत्र्यादिभ्यस् तु परत्वाड् ढगादिभिरेव भवितव्यम्। ऋषिभ्यस् तावत् वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः श्वाफल्कः। रान्धसः। वृष्णिभ्यः वासुदेवः। आनिरुद्धः। कुरुभ्यः नाकुलः। साहदेवः। कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयेण अन्वाख्यानं युज्यते? केचिदाहुः कथमपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेण एव नकुलसहदेवादयः शब्दाः सुबहवः सङ्कलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धा इति। अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्र इदं प्रत्ययविधानम् इत्यदोषः।
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
यः शब्दः - ऋषिवाचकः अस्ति / अन्धककुलोत्पन्नस्य अभिधानम् अस्ति / वृष्णिकुलोत्पन्नस्य अभिधानम् अस्ति / कुरुकुलोत्पन्नस्य अभिधानमस्ति, तस्मात् शब्दात् अपत्यार्थे अण् प्रत्ययः विधीयते । उदाहरणानि अधः दत्तानि सन्ति । एतेषां सर्वेषां विषये अत इञ् 4.1.95 इत्यनेन इञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते ।
1) ऋषिवाचकाः शब्दाः -
अ) वसिष्ठस्य अपत्यम् पुमान् = वसिष्ठ + अण् → वासिष्ठ ।
आ) विश्वामित्रस्य अपत्यम् पुमान् = विश्वामित्र + अण् → वैश्वामित्र ।
2) अन्धककुलवाचकाः शब्दाः -
अ) श्वफल्कस्य अपत्यम् पुमान् = श्वफल्क + अण् → श्वाफल्क ।
आ) रन्धसः अपत्यम् पुमान् = रन्धस् + अण् → रान्धस ।
3) वृष्णिकुलवाचकाः शब्दाः -
अ) वसुदेवस्य अपत्यम् पुमान् = वसुदेव + अण् → वासुदेव ।
आ) अनिरूद्धस्य अपत्यम् पुमान् = अनिरुद्ध + अण् = आनिरुद्ध ।
4) कुरुकुलवाचकाः शब्दाः -
अ) नकुलस्य अपत्यम् पुमान् = नकुल + अण् → नाकुल ।
आ) सहदेवस्य अपत्यम् पुमान् = सहदेव + अण् → साहदेव ।
ज्ञातव्यम् -
कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, प्रद्युम्न - एते सर्वे शब्दाः यद्यप्यत्र निर्दिष्टकुलोत्पन्नानां अभिधानानि सन्ति, तथापि तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्यये प्राप्ते तं बाधित्वा बाह्वादिभ्यश्च 4.1.96 इत्यनेन इञ्-प्रत्ययः भवति ।
'अत्रि' अयम् ऋषिवाचकः शब्दः अस्ति, अतः वस्तुतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः अस्ति, परन्तु तं परत्वात् बाधित्वा इतश्चानिञः 4.1.122 इत्यनेन ढक्-प्रत्ययविधानम् कृत्वा 'आत्रेय' इति रूपं सिद्ध्यति ।
यदि नकुल, सहदेव एतादृशानि नामानि अन्यकुलोत्पन्नस्य विषये प्रयुज्यन्ते, तर्हि तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, नकुल-नाम्नः युवकस्य अपत्यनिर्देशार्थं तु अत इञ् 4.1.95 इत्यनेन इञ्-प्रत्ययः एव भवेत् ।
अस्मिन् सूत्रे 'ऋषि' इति निर्देशः कृतः अस्ति । किम् नाम ऋषिः ? स्वस्य तपोबलेन प्रलीनान् वेदान् ये पुनः प्राप्नुवन्, ते 'ऋषयः' नाम्ना ज्ञायन्ते । तैत्तिरीयारण्यके द्वितीय प्रपाठके नवमे अनुवाके (2.9) उच्यते - 'अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्वम्' । इत्युक्ते, 'तपोबलवशात् प्रलीनान् वेदान् ये अर्षन्ति (=प्राप्नुवन्ति) ते ऋषयः' ।
index: 4.1.114 sutra: ऋष्यन्धकवृष्णिकुरुभ्यश्च
ऋष्यन्धकवृष्णिकुरुभ्यश्च - ऋष्यन्धक । प्रलीना वेदास्तपोबलवशाद्यान् अर्षन्ति=प्राप्तनुवन्ति ते ऋषयः । तथा च तैत्तिरीये श्रुतम् — ॒अजान्ह वै पृश्नींस्तपस्यमानान्ब्राहृ स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्व॑मिति । अजाः=नित्याः, पृस्नयः=शुक्लाः । शुद्धा इति यावत् । तान्तपस्यमानांस्तपश्चरतः स्वयम्भु=अनादि ब्राहृ वेदः अभ्यानर्षत् ।ऋष गतौ॑ । आभिमुख्येन प्राप्नोत् । ते वेदस्य अर्षणादृषिशब्दवाच्या अभव॑न्निति वेदभाष्यम् ।सर्बादिसमये वेदान्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा । ॑ इति पुराणेषु प्रसिद्धं कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थेस्पष्टमेतत् । तदाह — ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्योऽन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवादः । ऋषिभ्य उदाहरति — बासिष्ठः वैआआमित्र इति ।अन्धकेभ्य इति । अन्धकवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । वासुदेव इति । वसुदेवस्यापत्यमिति विग्रहः । आनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चिद्वृष्णिवंश्यः, तस्यापत्यं शौरिः कथम्स अण्प्रसङ्गादित्यत आह — शौरिरिति त्विति ।बाह्वादित्वा॑दित्यनन्तरमिञा समाधेय॑मिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । नन्वत्रेरपत्यमित्यर्थे '#इतश्चानिञ' इति ढकि आत्रेय इति कथम्, ऋष्यणा इञ इव ढकोपि बाधौचित्यादित्यत आह — इञ एवेति । न तु ढक इत्यर्थः ।