2-4-52 अस्तेः भूः आर्धधातुके
index: 2.4.52 sutra: अस्तेर्भूः
अस्तेर्धातोर्भूः इतयमादेशो भवति आर्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्मान् न भवति, ईहामास, ईहामासतुः, ईहामासुः? कृञ् च अनुप्रयुज्यते लिटि 3.1.40 इति प्रत्याहारग्रहणेन अस्तेर्ग्रहणसामर्थ्यात्। तथा चोच्यते अनुप्रतोगे तु भुवाऽस्त्यबाधनम् स्मरन्ति कर्तुर्वचनान् मनीषिणः। इति।
index: 2.4.52 sutra: अस्तेर्भूः
बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥
index: 2.4.52 sutra: अस्तेर्भूः
आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥
index: 2.4.52 sutra: अस्तेर्भूः
अस्तेर्भूः - अस्तेर्भूः । असधातोर्भूभावः स्यादार्धधातुके परे इत्यर्थः । अस् हि इति स्थिते —
index: 2.4.52 sutra: अस्तेर्भूः
अस्तेर्भूः॥ भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृतये योगारम्भः। अनुप्रयोगे त्विति। अनुप्रयोगेउविषये भुवाउभूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुःऊ सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा॥