1-4-77 नित्यं हस्ते पाणौ उपयमने आ कडारात् एका सञ्ज्ञा निपाताः गतिः कृञि
index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने
कृञि इति वर्तते। हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवतः उपयमने। उपयमनं दारकर्म। हस्तेकृत्य। पाणौकृत्य। दारकर्म कृत्वा इत्यर्थः। उपयमने इति किम्? हस्ते कृत्वा कार्षापनं गतः।
index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने
कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥
index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने
नित्यं हस्ते पाणावुपयमने - नित्यं हस्ते । शेषपूरणेन सूत्रं व्याचष्टे-कृञीति । हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत् । हस्तेकृत्य, पाणौकृत्येति । कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वं चानयोर्निपात्यते । उपयमने किं । हस्ते कृत्वा सुवर्णं गतः । अन्यदीयमिति बुद्ध्या दातु परावृत्त इत्यर्थः ।
index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने
दारकर्मेति। अन्ये तु स्वीकरणमात्रमिच्छन्तिहस्तेकृत्य महास्त्राणीति, हस्तेपाणौ शब्दौ निपातौ॥