नित्यं हस्ते पाणावुपयमने

1-4-77 नित्यं हस्ते पाणौ उपयमने आ कडारात् एका सञ्ज्ञा निपाताः गतिः कृञि

Kashika

Up

index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने


कृञि इति वर्तते। हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवतः उपयमने। उपयमनं दारकर्म। हस्तेकृत्य। पाणौकृत्य। दारकर्म कृत्वा इत्यर्थः। उपयमने इति किम्? हस्ते कृत्वा कार्षापनं गतः।

Siddhanta Kaumudi

Up

index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने


कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥

Balamanorama

Up

index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने


नित्यं हस्ते पाणावुपयमने - नित्यं हस्ते । शेषपूरणेन सूत्रं व्याचष्टे-कृञीति । हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत् । हस्तेकृत्य, पाणौकृत्येति । कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वं चानयोर्निपात्यते । उपयमने किं । हस्ते कृत्वा सुवर्णं गतः । अन्यदीयमिति बुद्ध्या दातु परावृत्त इत्यर्थः ।

Padamanjari

Up

index: 1.4.77 sutra: नित्यं हस्ते पाणावुपयमने


दारकर्मेति। अन्ये तु स्वीकरणमात्रमिच्छन्तिहस्तेकृत्य महास्त्राणीति, हस्तेपाणौ शब्दौ निपातौ॥