1-4-62 अनुकरणं च अनितिपरम् आ कडारात् एका सञ्ज्ञा निपाताः क्रियायोगे गतिः
index: 1.4.62 sutra: अनुकरणं चानितिपरम्
इतिः परे यस्मातिति बहुव्रीहिः। अनुकरनमनितिपरं क्रियायोगे गतिसंज्ञम् भवति। खाट्कृत्य। खाट्कृतम्। यत्खाट्करोति। अनितिपरम् इति किम्? खाडिति कृत्वा निरष्ठीवत्।
index: 1.4.62 sutra: अनुकरणं चानितिपरम्
खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥
index: 1.4.62 sutra: अनुकरणं चानितिपरम्
अनुकरणं चानितिपरम् - अनुकरणं चा । अनुकरणं गतिसंज्ञं स्यादितिपरं वर्जयित्वेत्यर्थः । खाट्कृत्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात् । 'ते प्राग्धातोः' इति सूत्रं तुते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत॑ इति प्रयोगनियमपरमेवेति भावः ।
index: 1.4.62 sutra: अनुकरणं चानितिपरम्
इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्।'ष्ठिवु निरसने' ,'ष्ठिवुक्लमुचमां शिति' इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः-'चुम्बनसक्तः सो' स्याः च्युतमूलं दशनमात्मनो वदने। जिह्वामूलस्पृष्ट्ंअ खाडिति कृत्वा निरष्ठीवत्॥