अभिनिविशश्च

1-4-47 अभिनिविशः च आ कडारात् एका सञ्ज्ञा कारके आधारः कर्म

Kashika

Up

index: 1.4.47 sutra: अभिनिविशश्च


अभिनिपूर्वस्य विशतेराधारो यः, तत् कारकम् कर्मसंज्ञं भवति। ग्राममभिनिविशते। कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते इति? अन्यतरस्याम् इति वर्तते, परिक्रयणे सम्प्रदानमन्यतरस्याम् 1.4.44 इत्यतः। सा च व्यवस्थितविभाषा विज्ञायते।

Siddhanta Kaumudi

Up

index: 1.4.47 sutra: अभिनिविशश्च


अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् <{SK580}> इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥

Balamanorama

Up

index: 1.4.47 sutra: अभिनिविशश्च


अभिनिविशश्च - अभिनिविशश्च । आधार इति कर्मेति चानुवर्तते । अभिनीति सङ्घातग्रहणम् । तदाह — अभिनीत्येतदिति । अभिनिविशते सन्मार्गमिति । आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति 'पापेऽभिनिवेश' इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह — परिक्रयणे इति । 'परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः । तर्हिअभिनिविशते सन्मार्ग॑मित्यत्रापि विकल्पः स्यादित्यत आह — व्यवस्थितेति ।ननुपरिक्रयणे संप्रदानमन्यतरस्याम्,आधारोऽधिकरणम्,॒अधिशीङ्स्थासां कर्म॑, 'अभिनिविशश्च' इति सूत्रक्रमः । तत्रअभिनिविशश्चे॑त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, 'आधारोऽधिकरणम्'अधिशीङ्स्थासां कर्म॑ इत्यत्र च तदनुवृत्तेरभावादित्यत आह — मण्डूकप्लुत्येति ।तुल्य॑मिति शेषः । मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् ।

Padamanjari

Up

index: 1.4.47 sutra: अभिनिविशश्च


नेरल्पाच्तरस्यापूर्वनिपाताद् ठभिनिऽ इति समुदायानुकरणमित्याह - अभिनिपर्वूस्येति। अन्यथाऽभिपूर्वस्य निपूर्वस्य चेति ब्रूयात्॥