अधिशीङ्स्थाऽऽसां कर्म

1-4-46 अधिशीङ्स्थासां कर्म आ कडारात् एका सञ्ज्ञा कारके आधारः

Kashika

Up

index: 1.4.46 sutra: अधिशीङ्स्थाऽऽसां कर्म


पूर्वेण अधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आसित्येतेषामाधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते।

Siddhanta Kaumudi

Up

index: 1.4.46 sutra: अधिशीङ्स्थाऽऽसां कर्म


अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥

Balamanorama

Up

index: 1.4.46 sutra: अधिशीङ्स्थाऽऽसां कर्म


अधिशीङ्स्थाऽसां कर्म - अधिशीङ् । शीङ्, स्था, आस् एषां द्वन्द्वः । अधिपूर्वा शीङ्स्थाऽऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः । तदाह — अधिपूर्वाणामिति । अधिकरणसंज्ञापवादोऽयम् । अधिशेतीति । अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः ।