उपान्वध्याङ्वसः

1-4-48 उपान्वध्याङ्वसः आ कडारात् एका सञ्ज्ञा कारके आधारः कर्म

Kashika

Up

index: 1.4.48 sutra: उपान्वध्याङ्वसः


उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममुपवसति सेना। पर्वतमुपवसति। ग्राममनुवसति। ग्राममधिवसति। ग्राममावसति। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः। ग्रामे उपवसति। भोजननिवृत्तिं करोति इत्यर्थः।

Siddhanta Kaumudi

Up

index: 1.4.48 sutra: उपान्वध्याङ्वसः


उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥<!अभुक्त्यर्थस्य न !> (वार्तिकम्) ॥ वने उपवसति ॥ ।उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते (वार्तिकम्) ॥उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥<!अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि !> (वार्तिकम्) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥

Balamanorama

Up

index: 1.4.48 sutra: उपान्वध्याङ्वसः


उपान्वध्याङ्वसः - उपान्वध्याङ्वसः । उप अनु अधि अङ् इत्येतेषां द्वन्द्वः । उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः । तदाह — उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गा आधारत्वद्योतकाः । अत्रवसेरश्यर्थस्य प्रतिषेधः॑ इति वार्तिकम् । तत्राऽर्थशब्दो निवृत्तिवचनः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः । भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत् ।तदेतदर्थतः । सङ्गृह्णाति — अभुक्त्यर्थस्य नेति । उभसर्वतसोरिति । वार्तिकम् । उभशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कार्येत्यर्थः । धिगिति । धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या ।प्रकृतिवदनुकरणमि॑त्यव्ययत्वात्सुपो लुक् । उपर्यादिष्वित्यनेनउपर्यध्यधसः सामीप्ये॑ इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । द्विरुक्तस्य परमाम्रेडितम् । तदन्तेषु । कृतद्विर्वचनेष्विति यावत् । तथाच कृत्तद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः । तत इति । उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः । उभयतः कृष्णं गोपा इति । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । आद्यादित्वात्तसिः ।उभयोऽन्यत्रे॑त्ययच् । षष्ठर्थे द्वितीया । सर्वतः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः । धिक्कृष्णाभक्तमिति । धिक्-निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः ।धिङ्मूर्खे॑त्यत्र तुनषिद्धाचरण॑मित्यध्याहार्यम् । उपर्युपरीति ।उपर्यध्यधसः सामीप्ये॑ इति द्विर्वचनम् । लोकस्य समीपे उपरि हरिरस्तीत्यर्थः । अध्यधीति । लोकस्य समीपदेसे हरिरस्तीत्यर्थः । अधोऽध इति । लोकस्य समीपे अधो हरिरस्तीत्यर्थः ।अबितः परित इति ।ततोऽन्यत्रापि दृश्यते॑ इत्यस्य प्रपञ्चोऽयम् ।योगेऽपी॑त्यनन्तरंद्वितीये॑ति शेषः । अभितः कृष्णमिति । 'गोपा' इति शेषः । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । परितः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः ।पर्यभिभ्यां चे॑ति तसिल् । ग्रां समया निकषेति । 'समया' 'निकषा' इति च आकारान्ते अव्यये ।ग्राम॑मित्यस्य प्रत्येकमन्वयः । ग्रामस्य समीपे इत्यर्थः । 'निकषाऽन्तिके' 'समयाऽन्तिकमध्ययोः' इति चामरः । विलङ्घ्य लङ्कां निकषा हनिष्यती॑ति माघः । हा कृष्णाभक्तमिति । 'हा' इत्याकारान्तमव्ययं खेदे ।हा विषादशुगार्तिषु॑ इत्यमरः । तदाह-तस्य शोच्यतेत्यर्थ इति । कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये । प्रतियोगमुदाहरति — बुभुक्षितमिति । क्षुधार्तस्य किंचिदपि न स्फुरतीत्यर्थः ।भा दी#उतौ॑ । इह तु उपसर्दबलात्स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवंचकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यनेन गतार्थत्वं न भवति ।

Padamanjari

Up

index: 1.4.48 sutra: उपान्वध्याङ्वसः


वसरेश्यर्थस्येति। अर्थशब्दो निवृत्तिवचनः, व्यधिकरणे षष्ठयौ, अश्यर्थस्य यो वाचकस्तस्येत्यर्थः। भोजननिवृत्तिवाचिन इति यावत्। यद्वा - शीङेऽर्थः श्यर्थः, न श्यर्थस्तस्य, अस्थानार्थस्येत्यर्थः। स्थानेऽपि हि शीङ् वर्तते-जलाशयमिति। तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति भवति। अस्थानार्थत्वे ग्राम उपवसतीति, स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, कथम्? नात्रोपपूर्वस्य वसेः ग्रामोऽधिकरणम्, किं तर्हि? अनुपसर्गस्य - ग्रामे वसन् त्रिरात्रमुपवसति। एतदुक्तं भवति - विशिष्टाधारावस्थितत्वेन निश्चिते देवदते भोजननिवृत्तिविशिष्टकालं प्रतिपादयितुमिदं प्रयुज्यते - ग्राम उपवसतीति, तत्रान्तरङ्गत्वात् प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः। उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवान्तरङ्गः सम्बन्धः, ग्रामादिना तु बहिरङ्ग इत्यप्रयुक्तमपि त्रिरात्रादिकं कर्म भवति॥