अस्मदो द्वयोश्च

1-2-59 अस्मदः द्वयोः च तदशिष्यं अर्थस्य अन्यप्रमाणत्वात् एकस्मिन् बहुवचनम् अन्यतरस्याम्

Kashika

Up

index: 1.2.59 sutra: अस्मदो द्वयोश्च


अस्मदो योऽर्थस् तस्य एकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति। अहं ब्रवीमि , वयं व्रूमः। आवां ब्रूवः, वयं व्रूमः। सविशेषणस्य प्रतिषेधो वक्तव्यः। अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो व्रवीमि। अहं पटुर्ब्रवीमि। युष्मदि गुरावेकेषाम्। त्वं मे गुरुः, यूयं मे गुरवः।

Siddhanta Kaumudi

Up

index: 1.2.59 sutra: अस्मदो द्वयोश्च


एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ।<!सविशेषणस्य प्रतिषेधः !> (वार्तिकम्) ॥ पटुरहं ब्रवीमि ॥

Balamanorama

Up

index: 1.2.59 sutra: अस्मदो द्वयोश्च


अस्मदो द्वयोश्च - अस्मदो द्वयोश्च । सविशेषणस्येति ।त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः॑ इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम् ।

Padamanjari

Up

index: 1.2.59 sutra: अस्मदो द्वयोश्च


ऽअस्मदःऽ इत्यभिधेयसम्बन्धेन षष्ठीत्याह - अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङ्न्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा ऽत्यदादीनि सर्वैर्नित्यम्ऽ इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । ऽणेóप्रथमयोरम्ऽ, ऽत्वाहौ सौऽ । वयमिति । ऽमपर्यन्तस्यऽ,ऽयूयवयौ जसिऽ, शेषे लोपःऽ । आवामिति । ऽयुवावौ द्विवचनेऽ, ऽप्रथमायाश्च द्विवचनेऽ इत्यात्वम् । सविशेषणस्येति । ऽत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःऽ इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव । युष्मदीति । भाष्यवार्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ॥