1-4-103 सुपः आ कडारात् एका सञ्ज्ञा तिङः त्रीणि त्रीणि तानि एकवचनद्विवचनबहुवचनानी एकशः
index: 1.4.103 sutra: सुपः
त्रीणि त्रीणि सुपः एकशः एकवचन-द्विवचन-बहुवचनानि
index: 1.4.103 sutra: सुपः
त्रयाणाम्-समूहरूपेण प्रोक्ताः सुप्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति ।
index: 1.4.103 sutra: सुपः
The सुप्-प्रत्ययाः are sequentially referred as एकवचन, द्विवचन and बहुवचन.
index: 1.4.103 sutra: सुपः
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥
index: 1.4.103 sutra: सुपः
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥
index: 1.4.103 sutra: सुपः
स्वौजस्... 4.1.2 अनेन सूत्रेण एकविंशतिः सुप्-प्रत्ययाः पाठ्यन्ते । तेषामनेन सूत्रेण अग्रे क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञाः विधीयन्ते । ताः एतादृशाः -
[प्रथमा]
सुँ - एकवचनम्
औ - द्विवचनम्
जस् - बहुवचनम्
[द्वितीया]
अम् - एकवचनम्
औट् - द्विवचनम्
शस् - बहुवचनम्
[तृतीया]
टा - एकवचनम्
भ्याम् - द्विवचनम्
भिस् - बहुवचनम्
[चतुर्थी]
ङे - एकवचनम्
भ्याम् - द्विवचनम्
भ्यस् - बहुवचनम्
[पञ्चमी]
ङसिँ - एकवचनम्
भ्याम् - द्विवचनम्
भ्यस् - बहुवचनम्
[षष्ठी]
ङस् - एकवचनम्
ओस् - द्विवचनम्
आम् - बहुवचनम्
[सप्तमी]
ङि - एकवचनम्
ओस् - द्विवचनम्
सुप् - बहुवचनम्
एकवचन-द्विवचन-बहुवचन-संज्ञायाः प्रयोगः एतादृशेषु सूत्रेषु दृश्यते - द्वेकयोर्द्विवचनैकवचने 1.4.22, बहुषु बहुवचनम् 1.4.21, एकवचनं सम्बुद्धिः 2.3.49 आदयः ।
ज्ञातव्यम् - उपरिनिर्दिष्टानां त्रिकुटानाम् प्रथमा-द्वितीया-आदीनि नामानि पाणिनेः प्राक् विद्यामानैः वैयाकरणैः दत्ताः सन्ति । अष्टाध्याय्यां केनापि विशिष्टेन सूत्रेण एताः संज्ञाः न पाठिताः । परन्तु आचार्येण एतानि नामानि स्वीक्रियन्ते, भिन्नेषु सूत्रेषु प्रयुज्यन्ते च । यथा - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 2.3.46, कर्मणि द्वितीया 2.3.2, कर्तृकरणयोस्तृतीया 2.3.18 आदयः ।
index: 1.4.103 sutra: सुपः
सुपः - सुपः । सुप् प्रत्याहारः, षष्ठएकवचनम् ।तान्येकवचनद्विवचनबहुवचनान्येकशः॑ इति सूत्रं तानीतिवर्जमनुवर्तते । एकश इति । एकैकमित्यर्थःसङ्ख्यैकवचनाच्च वीप्सायाम् इति शश् । शसैव वीप्साया अबिधानात् 'नित्यवीप्सयोः' इति द्वित्वं न । तच्चसङ्ख्यैकवचनाच्चे॑ति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते ।तिङस्त्रीणि त्रीणी॑त्यतःत्रीणि त्रीणि॑त्यनुवर्तते । तदाह — सुपस्त्रीणीत्यादिना ।
index: 1.4.103 sutra: सुपः
सुबिति प्रत्याहारग्रहणं प्रथमैकवचनादारभ्य सुपः पकारात्। कपस्तु पकारेण न भवति, प्राग्दिशीयानां विभक्तिसंज्ञाविधानात्; अन्यथा विभक्तिसंज्ञायामपि इदमेव सुब्ग्रहणमनुवर्तत इति सुप्त्वादेव सिद्धेऽनर्थकं तत्स्यात्। तिङं त्रिकेष्विति। किमर्थं पुनरिदमुक्तम्? इह कश्चिन्मन्यते - सूत्रे चकारस्याकरणात्संज्ञामात्रमिह सम्बध्यते, नान्यत्किञ्चिदिति तत्र द्दष्टान्तप्रदर्शनेन त्रीणित्रीण्येकश इत्यनयोरनुवृत्तिं यथा तिङं वचनसंज्ञा विहिता तथैव सुपामपीत्यर्थः। तथा च स्वयं च शब्दं पठित्वा व्याचष्टे - सुपश्चेत्यादि॥