1-2-60 फल्गुनीप्रोष्ठपदानां च नक्षत्रे बहुवचनम् अन्यतरस्याम् द्वयोः च
index: 1.2.60 sutra: फल्गुनीप्रोष्ठपदानां च नक्षत्रे
चकारो द्वयोः इत्यनुकर्षणार्थः। फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्रे इति किम्? पल्गुन्यौ मणविके।
index: 1.2.60 sutra: फल्गुनीप्रोष्ठपदानां च नक्षत्रे
द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥
index: 1.2.60 sutra: फल्गुनीप्रोष्ठपदानां च नक्षत्रे
फल्गुनीप्रोष्ठपदानां च नक्षत्रे - फल्गुनी । 'नक्षत्रे' इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह — द्वित्वे इति । पूर्वं प्रोष्ठपदे इति । स्त्रीत्वादौङः शीभावः ।प्रोष्ठपदा भाद्रपदा स्त्रिया॑मित्यमरः । फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑ इति टः । टित्त्वान्ङीप् ।
index: 1.2.60 sutra: फल्गुनीप्रोष्ठपदानां च नक्षत्रे
चकार इत्यादि । केचिदाहुः - ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्यर्थं द्वयोरित्यनुकर्षणीयमिति । तत्रोच्यते - सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव ऽच्छन्दसि पुनर्वस्वोरेकवचनम्ऽ ऽविशाखयोश्चऽ इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुअषु तारकापर्याय एव पठितः । वेदेऽपि ऽनक्षत्रेभिः पितरो द्यामपंशन्ऽ ऽत्वं नक्षत्राणां मेध्यसि चित्रम्ऽ ऽनक्षत्रेण युक्तः कालःऽ इत्यत्र वृत्तिकारो वक्ष्यति-ऽकथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यतेऽ इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । ऽतिष्यपुनर्वस्वोःऽ इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । ऽतिष्यपुर्वस्वोःऽ इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः - आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि - उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,ठी, नक्षत्रे इति वा षष्ठ।ल्र्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, ऽलुबविशेषेऽ,ऽलुपि युक्तवद्व्यक्तिवचनेऽ । फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते ऽफल्गुन्यषाढाभ्यां टानौ वक्तव्यौऽ इति टप्रत्ययः, ऽटिड्ढाणञ्ऽ इति ङीप् ॥