प्राक् कडारात् समासः

2-1-3 प्राक् कडारात् समासः आ कडारात् एका सञ्ज्ञा सुप्

Sampurna sutra

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


प्राक् कडारात् समासः

Neelesh Sanskrit Brief

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


इतः परम् कडाराः कर्मधारये 2.2.38 इतिपर्यन्तम् समाससंज्ञकाः वक्ष्यन्ते ।

Neelesh English Brief

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


The समास term is discussed from this sutra onwards till the end of second पाद of the second chapter.

Kashika

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


कडारसंशब्दनात् प्राग् यानित उर्ध्वमनुक्रमिष्यामः, ते समाससंज्ञा वेदितव्याः। वक्ष्यति यथासादृश्ये 2.1.7। यथा वृद्धं ब्राह्मणानामन्त्रयस्व। प्राग्वचनं संज्ञासमावेशार्थम्। समासप्रदेशाः तृतीयासमासे 1.1.30 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


कडाराः कर्मधारये <{SK751}> इत्यतः प्राक् समास इत्यधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥

Balamanorama

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


प्राक् कडारात् समासः - प्राक्कडारात् । 'आकडारात्' इत्येवप्रा॑गिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकऋ संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः ।अकर्तरि च कारके संज्ञाया॑मिति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथा च अन्वर्थेयं संज्ञा ।

Padamanjari

Up

index: 2.1.3 sutra: प्राक् कडारात् समासः


ठ्यथाऽसादृश्येऽ इति अनन्तरसूत्रातिक्रमे न किञ्चत्कारणम्। ननु'प्रत्ययः' इत्यादिवत्समास इत्येव स्वरितत्वादध्कारोऽस्तु, किं प्राग्वचनेन? तत्राह-प्रागावचनमिति। प्राक्कडारादित्यवधितनिर्देश इत्यर्थः। संज्ञासमावेशार्थमिति। अन्यथैकसंज्ञाध्कारात्पर्यायः स्यात्। अवधिनिर्देशे तु सति तत्सामर्थ्यात्प्राग्ग्रहणमावर्तते। तेन प्राक् समाससंज्ञा भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञा इति समावेशसिध्दिः। अथ वा-कडारादिति पञ्चम्यैव प्रागिति दिक्शब्दोऽध्याहरिष्यते। न च प्रागित्यस्याध्याहारप्रसङ्गः, तदध्याहारे हि'दिक्समासे बहुव्रीहौ' 'तृतीयासमासे' 'द्वन्द्वे च ' समास इत्याद्यनुपपन्नं स्यात्; कडारात्प्राङ्निर्दिष्टानां समाससंज्ञाया अबावात्। तस्मात्प्रागित्येवाध्याहरिष्यते, नार्थः प्राग्वचनेन, तत्राह-प्राग्वचनमिति॥