रलो व्युपधाद्धलादेः संश्च

1-2-26 रलः व्युपधात् हलादेः सन् च कित् सेट् क्त्वा वा

Kashika

Up

index: 1.2.26 sutra: रलो व्युपधाद्धलादेः संश्च


वा इति वर्तते सेडिति च । उश्च इश्च वी । वी उपधा यस्य स व्युपधः । उकारोपधाद् इकारोपधात् च धातोः रलन्तात् हलादेः परः संश्च क्त्वा च सेटौ वा कितौ भवतः । द्युतित्वा, द्योतित्वा ; दिद्युतिषते, दिद्योतिषते ; लिखित्वा, लेखित्वा ; लिलिखिषति, लिलेखिषति । रलः इति किम् ? देवित्वा, दिदेविषति । व्युपधादिति किम् ? वर्तित्वा, विवर्तिषते । हलादेः इति किम् ? एषित्वा, एषिषिषति । सेडित्येव - भुक्त्वा, बुभुक्षते ॥

Siddhanta Kaumudi

Up

index: 1.2.26 sutra: रलो व्युपधाद्धलादेः संश्च


उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्वाप्योः संप्रसारणम् <{SK2344}> । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । रलः किम् । दिदेविषति । व्युपधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि द्वित्वं गुणेन बाध्यते । उपधाकार्यं हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षाज्ञापकत्वत् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.26 sutra: रलो व्युपधाद्धलादेः संश्च


इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम्? वर्तित्वा । रलः किम् ? सेवित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥

Balamanorama

Up

index: 1.2.26 sutra: रलो व्युपधाद्धलादेः संश्च


रलो व्युपधाद्धलादेः संश्च - रलो । क्त्वासनाविति । चकारेण पूङः क्त्वा चे॑त्यतः क्त्वाया अनुकर्षादिति भावः । सेटाविति ।न क्त्वा सेडि॑त्यतस्तदनुवृत्तेरिति भावः । वा किताविति ।नोपधात्थफान्ताद्वे॑त्यतःअसंयोगाल्लिट्कि॑दित्यतश्च तनदुवृत्तेरिति भावः । दिद्युतिषते इति । 'द्युत दीप्तौ' अनुदात्तेत् । सनि द्वित्वे कित्त्वात्द्युतिस्वाप्यो॑रित्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः । सनः कित्त्वाऽभावे आह — दिद्योतषते इति । 'पूर्ववत्सनः' इत्यात्मनेपदम् । एषिषिषतीति । इष्धातोः सन् । इट् । हलादित्वाऽभावेन कित्तवाऽभावाद्गुणे एष् इस तीति स्थितेअजादेर्द्वितीयस्ये॑ति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात्परमपि गुणं बाधित्वा षिसित्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाऽभावादेव गुणाऽप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह — इह नित्यमपि द्वित्वं गुणेन बाध्यते इति । कुत इत्यत आह — उपधाकार्यं हि द्वितवात्प्रबलमिति । तच्च कुत इत्यत आह — ओणेरिति । ओणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः । तथाहि — ओणृधातोण्र्यन्ताल्लुङि चङि 'णौ चङ्युपधायाः' ह्रस्वस्यनाग्लोपिशास्वृदित#आ॑ मिति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाह्रस्वनिषेधार्थमोणेरृदित्करणम् । उपधाह्रस्वे कृते तु उण् इ अ त् इति स्थिते णीत्यस्य द्वित्वे मा भवानुणिणदिति स्यात्, ओकारो न श्रूयेयेति स्थितिः । यदि तु नित्यत्वादुपधाह्रस्वत्प्रागेव ओण् इ अ त् इत्यस्यां दशायां द्वित्वं स्यात्तदा ओकारस्य उपधात्वाऽभावादेव ह्रस्वाऽप्रसक्तेस्तन्निषेदार्थमृदित्करणमनर्थकं स्यात् ।तस्मादुपधाह्रस्वात्मकमुपधाकार्यं द्वित्वात्प्रबलमिति विज्ञायते इत्यर्थः । ननु भवतु उपधाह्रस्वो द्वित्वात्प्रबलः, प्रकृते तु उपधागुणः कथं द्वित्वात्प्रबलः स्यादित्यत आह — सामान्यापेक्षेति । उपधाह्रस्वस्य उपधाह्रस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात्प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु 'णौ चङ्युपधायाः' इति सूत्रे॒यदमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनाद्ध्रस्वत्वं बलीय॑ इति विशिष्य उपधाह्रस्वग्रहणात्सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् ।

Padamanjari

Up

index: 1.2.26 sutra: रलो व्युपधाद्धलादेः संश्च


क्त्वाप्रत्ययस्य ऽन क्त्वा सेट्ऽ इति कित्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वतः सिद्ध उभयत्र विधिमुखेनेदं प्रवर्तत इत्याह-वा कितौ भवत इति । दिद्योतिषते इति । ऽद्यौतिस्वाप्योः संप्रसारणम्ऽ । एषिषिषतीति । इटि कृते - ऽअजादेर्द्वितीयस्यऽ ॥