6-1-179 षट्त्रिचतुर्भ्यः हलादिः अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम्
index: 6.1.179 sutra: षट्त्रिचतुर्भ्यो हलादिः
अन्तोदात्तातित्येतन् निवृत्तम्। षट्सञ्ज्जाकेभ्यः, त्रि चतुरित्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति। षङ्भिः। षङ्ह्रः। पञ्चानाम्। षण्णाम्। सप्तानाम्। त्रि त्रिभिः। तिर्भ्यः। त्रयाणाम्। चतुर्चतुर्भ्यः। चतुर्णाम्। हलादिः इति किम्? चतस्रः पश्य।
index: 6.1.179 sutra: षट्त्रिचतुर्भ्यो हलादिः
एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ।
index: 6.1.179 sutra: षट्त्रिचतुर्भ्यो हलादिः
अन्तोदातादिति निवृतमिति। यद्येतदनुवर्तेत पञ्चानाम्, नवानाम्, चतुर्मामित्यत्र न स्यात्;'न्रः संख्याया' इत्याद्यौदातत्वात्, क्व तर्हि स्यात् ? सप्तानाम्, अष्टानाम्। सप्ताष्टशब्दौ घृतादित्वादन्तोदातौ।'न्रः' इति रेफनकारान्ताया इत्यर्थः। चतस्रः पश्येति। यथैतदिह हलादिग्रहणस्य व्यावर्त्यं तथा'चतुरः शसि' इत्यत्रावोचाम ॥