8-2-107 एचः अप्रगृह्यस्य अदूरात् हूते पूर्वस्य अर्धस्य आत् उत्तरस्य इदुतौ पदस्य पूर्वत्र असिद्धम्
index: 8.2.107 sutra: एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ
एचोऽप्रगृह्यस्य अदूराद् धूते प्लुतविषयस्य अर्धस्य अकारः आदेशो भवति, स च प्लुतः, उत्तरस्ये कारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम् प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवदयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्ते अगम3ः पूर्वा3न् ग्रामा3नग्निभूता3इ, पटा3उ। अभिपूजिते भद्रं करोषि माणवक3 अग्निभूता3इ, पटा3उ। विचार्यमाणे होतव्यं दीक्षितस्य गृहा3इ प्रत्यभिवादे आयुष्मानेधि अग्निभूता3इ, पटा3उ। याज्यान्ते उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे। स्तोवैर्विधेमाग्नया3इ। सोऽयमाकरः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभूते3 घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभूते। परिगणने च सति अदूराद् धूते इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत्, भद्रं करोषि गौः इति। अप्रगृह्यस्य इति किम्? शोभने खलु स्तः खट्वे3। आमन्त्रिते छन्दसि प्लुतविकरोऽयं वक्तव्यः। अग्ना3इ पत्नी वा3इ।
index: 8.2.107 sutra: एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ
अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ।<!प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव !> (वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ।<!आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः !> (वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ।
index: 8.2.107 sutra: एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ विषयपरिगणनं कर्तव्यमिति। एतद्विवृणोदि - प्रश्नान्तेति। यथाविषयमिति। प्रश्नान्तेऽनुदातः स्वरितो वा, शेषे तूदातः। इदुतौ पुनरुदातावेवेति। अनुवृतस्य उदातग्रहणस्याभिसम्बन्धात्। विष्णुभूते इति। कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु ठदूराद्धूतेऽइत्युच्यते?अत आह - परिगणनं चेति। अन्यार्थेऽवश्यकर्तव्ये परिगणने तेनैव सिद्धत्वाद् ठदूराद्धूतेऽ इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति। गौरिति। ठसर्वनामस्थानेऽ इति प्रतिषेधात् सौ परतः पूर्व पदं न भवति। अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति? उक्तमेतद्'वाक्यपदयोरन्त्यस्य' इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः। नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात् - पद्यते प्रतीयतेऽनेन हेतुनार्थ इति? एतच्च'याज्यान्तः' इत्यतोऽन्तग्रहणानुवृत्या लभ्यते। अग्निभूता6इति। अग्निभूतिशब्दस्य सम्बुद्धौ रूपम्। आमन्त्रितीति। अप्राप्त एव प्लुते वचनम्॥