सर्वत्र शाकल्यस्य

8-4-51 सर्वत्र शाकल्यस्य पूर्वत्र असिद्धम् संहितायाम् द्वे

Sampurna sutra

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


सर्वत्र द्वे न शाकल्यस्य

Neelesh Sanskrit Brief

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


शाकल्यमुनेः मतेन यरः कुत्रापि द्वित्वम् न भवति ।

Neelesh English Brief

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


According to शाकल्य, a यर् letter is never duplicated.

Kashika

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


शाकल्यस्य आचर्यस्य मतेन सर्वत्र द्विर्वचनं न भवति। अर्कः। मर्कः। ब्रहमा। अपह्नुते।

Siddhanta Kaumudi

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


द्वित्वं न । अर्कः । ब्रह्मा ।

Neelesh Sanskrit Detailed

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


अचो रहाभ्यां द्वे 8.4.46 तथा च अनचि च 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् नादिन्याक्रोशे पुत्रस्य 8.4.48 इत्यतः दीर्घादाचार्याणाम् 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं चतुर्थं सूत्रम् । यर्-वर्णस्य कुत्रापि द्वित्वं न भवति — इति अस्य सूत्रस्य आशयः ।

यथा —

  1. 'ब्रह्म' इत्यत्र अचो रहाभ्यां द्वे 8.4.46 इत्यनेन विहितम् मकारस्य द्वित्वम् वस्तुतः न भवति इति शाकल्यः प्रतिपादयति ।

  2. 'पत्र' इत्यत्र अनचि च 8.4.47 इत्यनेन तकारस्य विहितम् द्वित्वम् वस्तुतः न भवति इति शाकल्यः प्रतिपादयति ।

मतप्रतिपादनार्थम् इदं सूत्रम्

यदि पाणिनेः मतेन यर्-वर्णस्य द्वित्वम् नैव उचितम् स्यात्, तर्हि पाणिनिः स्वयम् अचो रहाभ्यां द्वे 8.4.46 तथा च अनचि च 8.4.47 इत्येतयोः सूत्रयोः विधानम् एव नैव अकरिष्यत् । अपि च, पाणिनिना स्वयमेव एतयोः सूत्रयोः विक्लपः प्रतिपादितः अस्ति, अतः प्रकृतसूत्रे विद्यमानम् शाकल्यग्रहणम् विकल्पार्थम् वर्तते इति नैव वक्तुं शक्यते । अतश्च, अत्र शाकल्यग्रहणम् पूजार्थम् (to give credit, to show respect) तथा च भिन्नमतप्रतिपादनार्थम् (to explicitly state the difference of opinion) कृतम् अस्ति इति वैयाकरणाः अत्र मन्यन्ते ।

Padamanjari

Up

index: 8.4.51 sutra: सर्वत्र शाकल्यस्य


अत्रिप्रभृत्यर्थोऽयमारम्भः ॥