शरोऽचि

8-4-49 शरः अचि पूर्वत्र असिद्धम् संहितायाम् द्वे

Sampurna sutra

Up

index: 8.4.49 sutra: शरोऽचि


शरः अचि द्वे न

Neelesh Sanskrit Brief

Up

index: 8.4.49 sutra: शरोऽचि


शर्-वर्णस्य अच्-वर्णे परे द्वित्वम् न भवति ।

Neelesh English Brief

Up

index: 8.4.49 sutra: शरोऽचि


A शर्-letter does not undergo द्वित्वम् when followed by an अच् letter.

Kashika

Up

index: 8.4.49 sutra: शरोऽचि


न इति वर्सते। शरोऽचि परतः न द्वे भवतः। अचो रहाभ्यां द्वे 8.4.46 इति प्राप्तिः प्रतिषिध्यते। कर्षति। वर्षति। आकर्षः। अक्षदर्शः। अचि इति किम्? दर्श्श्यते।

Siddhanta Kaumudi

Up

index: 8.4.49 sutra: शरोऽचि


अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुण्नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वाचक्षणः कमल् । कमलौ । कमलः । षत्वं कमल्षु ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.49 sutra: शरोऽचि


अचि परे शरो न द्वे स्तः। चतुर्षु॥

Neelesh Sanskrit Detailed

Up

index: 8.4.49 sutra: शरोऽचि


शर् = श्, ष्, स् । अच् = सर्वे स्वराः

अचो रहाभ्यां द्वे 8.4.46 तथा च अनचि च 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् नादिन्याक्रोशे पुत्रस्य 8.4.48 इत्यतः दीर्घादाचार्याणाम् 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं द्वितीयम् सूत्रम् । शर्-वर्णात् अनन्तरम् यदि स्वरः विद्यते, तर्हि अचो रहाभ्यां द्वे 8.4.46 इत्यनेन शर्-वर्णस्य प्राप्तं द्वित्वम् नैव विधीयते — इति अस्य सूत्रस्य आशयः । उदाहरणानि एतानि —

  1. चतुर्षु, वर्षति, हर्षः इत्यादिषु शब्देषु रेफात् परस्य षकारस्य अचो रहाभ्याम् द्वे 8.4.46 इत्यनेन विकल्पेन द्वित्वे प्राप्ते शरोऽचि 8.4.49 इत्यनेन तत् निषिध्यते ।

  2. दर्शनम्, विमर्शः, स्पर्शः इत्यादिषु शब्देषु रेफात् परस्य शकारस्य अचो रहाभ्याम् द्वे 8.4.46 इत्यनेन विकल्पेन द्वित्वे प्राप्ते शरोऽचि 8.4.49 इत्यनेन तत् निषिध्यते ।

  3. रेफात् परस्य सकारस्य उदाहरणानि नैव विद्यन्ते ।

दलकृत्यम्

1. अचि इति किमर्थम् ? शर्-वर्णात् अनन्तरम् अच्-वर्णः नास्ति चेत् अचो रहाभ्यां द्वे 8.4.46 इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा, दर्श्श्यते, दर्श्यते — अत्र शकारात् परः यकारः वर्तते, अतः अत्र शकारस्य अवश्यं द्वित्वम् कर्तुं शक्यते ।

1. शरः इति किमर्थम् ? शर्-भिन्नात् वर्णात् अनन्तरम् अच्-वर्णः अस्ति चेदपि अचो रहाभ्यां द्वे 8.4.46 इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा, अर्क्कम्, अर्कम् अत्र ककारस्य द्वित्वे कृते अपि साधुरूपम् एव सिद्ध्यति ।

Padamanjari

Up

index: 8.4.49 sutra: शरोऽचि


आदर्श इति । दृशेरधिकरणे घञ् । दर्श इति । अत्राप्यधिकरणे घञ् । विपरीतलक्षणा चेयम् - न दृश्यतेऽस्मिंश्चन्द्रमा इति दर्श इति ॥