8-4-49 शरः अचि पूर्वत्र असिद्धम् संहितायाम् द्वे न
index: 8.4.49 sutra: शरोऽचि
शरः अचि द्वे न
index: 8.4.49 sutra: शरोऽचि
शर्-वर्णस्य अच्-वर्णे परे द्वित्वम् न भवति ।
index: 8.4.49 sutra: शरोऽचि
A शर्-letter does not undergo द्वित्वम् when followed by an अच् letter.
index: 8.4.49 sutra: शरोऽचि
न इति वर्सते। शरोऽचि परतः न द्वे भवतः। अचो रहाभ्यां द्वे 8.4.46 इति प्राप्तिः प्रतिषिध्यते। कर्षति। वर्षति। आकर्षः। अक्षदर्शः। अचि इति किम्? दर्श्श्यते।
index: 8.4.49 sutra: शरोऽचि
अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुण्नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वाचक्षणः कमल् । कमलौ । कमलः । षत्वं कमल्षु ॥
index: 8.4.49 sutra: शरोऽचि
अचि परे शरो न द्वे स्तः। चतुर्षु॥
index: 8.4.49 sutra: शरोऽचि
अचो रहाभ्यां द्वे 8.4.46 तथा च अनचि च 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् नादिन्याक्रोशे पुत्रस्य 8.4.48 इत्यतः दीर्घादाचार्याणाम् 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं द्वितीयम् सूत्रम् । शर्-वर्णात् अनन्तरम् यदि स्वरः विद्यते, तर्हि अचो रहाभ्यां द्वे 8.4.46 इत्यनेन शर्-वर्णस्य प्राप्तं द्वित्वम् नैव विधीयते — इति अस्य सूत्रस्य आशयः । उदाहरणानि एतानि —
रेफात् परस्य सकारस्य उदाहरणानि नैव विद्यन्ते ।
1. अचि इति किमर्थम् ? शर्-वर्णात् अनन्तरम् अच्-वर्णः नास्ति चेत् अचो रहाभ्यां द्वे 8.4.46 इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा,
1. शरः इति किमर्थम् ? शर्-भिन्नात् वर्णात् अनन्तरम् अच्-वर्णः अस्ति चेदपि अचो रहाभ्यां द्वे 8.4.46 इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा,
index: 8.4.49 sutra: शरोऽचि
आदर्श इति । दृशेरधिकरणे घञ् । दर्श इति । अत्राप्यधिकरणे घञ् । विपरीतलक्षणा चेयम् - न दृश्यतेऽस्मिंश्चन्द्रमा इति दर्श इति ॥