पूर्वपदात् संज्ञायामगः

8-4-3 पूर्वपदात् सञ्ज्ञायाम् अगः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Sampurna sutra

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


संज्ञायाम् पूर्वपदात् रषाभ्याम् नः णः, अगः ।

Neelesh Sanskrit Brief

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


समस्तपदस्य पूर्वपदे स्थिताभ्याम् रेफषकाराभ्यामुत्तरपदस्थस्य नकारस्य 'संज्ञायाः विषये' णकारादेशः भवति । परन्तु उभयोः पदयोः मध्ये गकारस्य व्यवधानमस्ति तत्र णत्वं न दृश्यते ।

Neelesh English Brief

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


For अ समस्तपद which defined a संज्ञा, The र् and ष् present in the पूर्वपद causes the णत्वम् of नकार from the उत्तरपद, as long as there is no गकार in between.

Kashika

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


पूर्वपदस्थान् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्घ्रीणसः। खरणसः। शूर्पणखा। संज्ञायाम् इति किम्? चर्मनासिकः। अगः इति किम्? ऋगयनम्। केचिदेतन् नियमार्थं वर्णयन्ति, पूर्वपदात् संज्ञायाम् एव णत्वं न अन्यत्र इति। समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिः इति स च नियमः पूर्वपदसम्बधादुत्तरपदस्थस्य एव णत्वं निवर्तयति, चर्मनासिकः इति, न तद्धितपूर्वपदस्थस्य, खारपायणः, मातृभोनीणः, कर्णप्रियः इति। अगः इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेधः इति। अपरे तु पूर्वसूत्रे समानम् एव यन् नित्यं पदं तत् समानपदम् इत्याश्रयन्ति, समानग्रहणात्। तेषामप्राप्तमेव णत्वमनेन निधीयते। समासे हि पूर्वपदोत्तरविभागादसमानपदत्वमप्यस्तीति।

Siddhanta Kaumudi

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः <{SK1452}>इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः ।<!खुरखराभ्यां वा नस् !> (वार्तिकम्) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम्? ताम्रमुखी कन्या॥

Neelesh Sanskrit Detailed

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


'संज्ञा' इत्युक्ते नामकरणम् । येन शब्देन कस्यचित् व्यक्तेः पदार्थस्य वा नामकरणं भवति सः शब्दः संज्ञा उच्यते । यथा - राम, नारिकेल आदयः । यः शब्दः संज्ञावाची अस्ति, तस्य विषये अनेन सूत्रेण णत्वं विधीयते । यदि अयं संज्ञावाची शब्दः समस्तपदमस्ति, तर्हि तस्य समस्तपदस्य पूर्वपदे स्थितः रेफः षकारः वा उत्तरपदस्थस्य नकारस्यापि (अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधाने अपि) णत्वं कारयति इत्यर्थः । परन्तु, रेफात् / षकारात् परः गकारः अस्ति चेत् एतत् णत्वं निषिध्यते ।

यथा - शूर्पाणि इव नखानि यस्या सा = शूर्पणखा । अयं बहुव्रीहिसमासः । अत्र पूर्वपदम् = शूर्पम् (किञ्चन परिमाणम्) । उत्तरपदम् = नखम् । अस्मिन् समासे पूर्वपदे रेफः अस्ति, उत्तरपदे नकारः अस्ति । उभयोः मध्ये स्वरस्य पकारस्य च व्यवधानमस्ति (येन णत्वनिषेधः न भवति) । तथा च, समस्तपदम् संज्ञानिर्माणं करोति - शूर्पणखा इयम् रावणस्य भगिन्याः नाम । अतः अनेन सूत्रेण नकारस्य णकारं भवति ।

तथैव - राम + अयन = रामायण । अयं ग्रन्थस्य नाम, अतः अत्रापि सूत्रेणानेन णत्वं भवति ।

परन्तु यदि नकारात् पूर्वम् गकारः आगच्छति, तर्हि अयं णत्वं मा भूत् इति स्पष्टीकर्तुमस्मिन् सूत्रे 'अगः' इति उक्तमस्ति । यथा - 'ऋगयनम्' इति कस्यचन ग्रन्थस्य नाम । ऋक् + अयनम् = ऋगयनम् इत्यत्र जश्त्वेन ककारस्य गकारे कृते गकारस्य उपस्थितौ नकारस्य णकारः न भवति ।

Balamanorama

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


पूर्वपदात् संज्ञायामगः - पूर्वपदात् ।रषाभ्या॑मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति । तदाह — पूर्वपदस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । 'अग' इति फञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्परस्य नेति यावत् । तदाह — नतु गकारव्यवधाने इति । अनेनअट्कुप्वाङ्नुम्व्यवायेऽपि॑इत्यनुवृत्तिः । सूचिता । अन्यथाअग; इत्यस्य वैयथ्र्यं स्यात् ।खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति ।ऋवर्णा॑दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः । अत्रऋचामयन॑मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात् । नच 'रघुनाथ' इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एवभृञोऽसंज्ञायां॑मिति सूत्रभाष्येय एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किंतर्हि । प्रत्ययान्तेन चेत्संज्ञा गम्यते॑ इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहगुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे 'खुरनासिक' इति 'खरनासिक' इति च न भवतीत्याह — पक्षेऽजपीष्यते इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते ।

Padamanjari

Up

index: 8.4.3 sutra: पूर्वपदात् संज्ञायामगः


रषाभ्याम्ऽ इति वर्तते, न च तयोः पूर्वपदत्वं सम्भवतीति सामर्थ्यात्पूर्वपदस्थान्निमितादुतरस्येत्येषोऽर्थो विज्ञायत इत्याह - पूर्वपदस्थादिति । रेफषकारान्तापूर्वपदादित्ययं त्वर्थो न भवति; व्याख्यानात् । द्रणस इति । द्रुरिव नासिका यस्येति बहुव्रीहिः, ठञ्नासिकायाःऽ इत्यञ्प्रत्ययो नशादेशश्च । वार्ध्रीणस इति । वध्रर्था विकारो वार्ध्री रज्जुः, वार्ध्रीव नासिका यस्य स वार्ध्रीणसःउमृगविशेषः । तत्र पूर्वपदस्योपमाननिष्ठत्वाद्व्यधिकरणत्वात् पुंवद्भावाभावः, नस्शब्दः प्रियादिषु वा द्रष्टव्यः । शूर्पणखेति ।'नखमुखात्संज्ञायाम्' इति प्रतिषेधः । यदा तु योगो विवक्ष्यते, न संज्ञा - शूर्पाकाराणि नखानि यस्या इति; तदा ङीष् भवति, णत्वं तु न भवति - शूर्पनखी । एवं च णत्वङीषौ न समवेतः -'ततः शूर्पनखीवाक्यात्' इति । ठगःऽ इति शक्यमवक्तुम् । कस्मान्न भवति - ऋचामयनमृगयनमिति ? निपातनादेतत्सिद्धम् - ठणृगयनादिभ्यःऽ इति । यथान्यत्रोक्तम् -सर्वनाम संज्ञायां निपातनाण्णत्वाभाव इति । पूर्वपदात्संज्ञायामेवेति । विपरीतस्तु नियमो न भवति - पूर्वपदादेव संज्ञायामिति, शिवादिषु सुषेणशब्दस्य पाठात् । सिद्धे सत्यारम्भो नियमाय भवति, कथमत्र सिद्धिः ? इत्याह - समानपदेऽपि हीति । यद्यपि पूर्वपदस्थं निमितमुतरपदस्थो निमितीति भिन्नपदस्थत्वमप्यस्ति, तथापि समासे कृते ततो वा विभक्तिरुत्पद्यते, तया समुदायस्य पदसंज्ञायां सत्यां तस्मिन्समानेऽपि पदे भावादस्त्येव पूर्वेण प्राप्तिः, समानपदत्वं हि तत्राश्रितम्, न भिन्नपदत्वं प्रतिषिद्धम् । तस्मादुपपन्नं नियमार्थत्वम् । यद्येवम्, यथोतरपदस्थस्य नकारस्य णत्वं नियमेन व्यावर्त्यते - चर्मनासिक इति; तथा तद्धितपूर्वपदस्थस्यापि व्यावर्त्येत - खरपस्यापत्यम्'नडादिभ्यः फक्' - खारपायणः, मातृभोगाय हितः'भोगोतरपदात्खः' - मातृभोगीणः, करणं प्रियमस्य करणप्रियः ? इत्याह - स चेति । सम्बन्धिशब्दो नियतमेव प्रतियोगिनमुपस्थापयति, तद्यथा - मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति, न चोच्यते - स्वस्यां मातरि स्वस्मिन्पितरीति, अथ च सम्बन्धादेतद् गम्यते - यस्य या माता तस्यामिति, यो यस्य पिता तस्मिन्निति । पूर्वपदम्, उतरपदमिति च सम्बन्धिशब्दावेतौ - पूर्वपदमपेक्ष्योतरपदं भवति, उतरपदं चापेक्ष्य पूर्वपदम् । तत्र सम्बन्धादेतदवगन्तव्यम् - यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति । किञ्च प्रत्येतद्भवति ? उतरपदम् । अयं तर्हि दोषः - ठगःऽ इति नियमस्यैव प्रतिषेधः प्राप्नोति, तेनैकवाक्यत्वात्, न णत्वस्य, ततश्च संज्ञायाञ्च गान्तरे णत्वं प्राप्नोति ? अत आह - अग इति । ठगःऽ इति योऽयं प्रतिषेधः स णत्वस्य, न नियमस्य । अत्र हेतुः -योगविभागेनेति ।'पूर्वपदात्संज्ञायाम्' इत्येको योगः, ठगःऽ इति द्वितीयः; अनेन च या च यावती च णत्वप्राप्तिः सा सर्वा प्रतिषिध्यते, योगविभागसामर्थ्यात् । अपरे त्वित्यादि । कथ पुनः समानमेवेत्यवधारणं लभ्यते ? अत आह - समानग्रहणादिति ।'पदे' इत्येव वक्तव्यम्, तत्रापदस्थयोर्निर्मितिनिमितनोर सम्भवात् पदग्रहणमेकत्वविवक्षार्थं विज्ञायते । एवं सिद्धे यत्समानग्रहणं क्रियते, तस्यैतत्प्रयोजनं यथैवं विज्ञायेत - समानमेव यत्पदमिति । तेषामेवं ब्रुवतां विध्यर्थमेतद्विज्ञायत इत्याह - तेषामिति । विध्यर्थत्वमेवोपपादयति - समासे हीति । अथास्मिन्पक्षे खारपायण इत्यत्र कथं णत्वम्, यावता खरपशब्दे खरशब्दस्यापि पदत्वमस्ति, तत्स्थत्वाद्रेफस्य समानपदस्थत्वमेव न भवति ? नैष दोषः; यत्र द्वावपि निमितनिमितिनौ समानपदस्थत्वं व्यभिचरतः, तत्र णत्वाभावः; इह रेफस्य व्यभिचारेऽपि नकारस्य समानपदस्थत्वाव्यभिचाराण्णत्वं प्रवर्तते ॥