हैहेप्रयोगे हैहयोः

8-2-85 हैहेप्रयोगे हैहयोः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः दूरात् हूते

Sampurna sutra

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


है-हे-प्रयोगे दूरात् हुते वाक्यस्य है-हे प्लुतः उदात्तः

Neelesh Sanskrit Brief

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


'है'/ 'हे' इति शब्दस्य प्रयोगं कृत्वा दूरात् सम्बोधनं कर्तुं यत् वाक्यम् उच्चार्यते, तस्मिन् वाक्ये 'है' / 'हे' शब्दस्य एव स्वरस्य प्लुतसंज्ञा, उदात्तसंज्ञा च भवति, न अन्यस्य ।

Neelesh English Brief

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


If the words हे / है are used in a sentence that is used for calling someone from a distance, then the स्वर of the only हे / है becomes प्लुत and उदात्त.

Kashika

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


हैहेप्रयोगे यद् वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति। है3 देवदत्त। हे3 देवदत्त। देवदत्त है3। देवदत्त हे3। पुनर्हैहयोर्ग्रहणमन्त्ययोरपि यथा स्यात्।

Siddhanta Kaumudi

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे3 राम । राम है3 ॥

Neelesh Sanskrit Detailed

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


स्वरादिगणे विद्यमाने है तथा हे एते द्वे अव्यये सामान्यरूपेण सम्बोधनार्थं प्रयुज्येते । यस्मिन् वाक्ये दूरात् सम्बोधनं कर्तुम् एतयोः किञ्चन अव्ययम् प्रयुज्यते, तत्र दूराद्धूते च 8.2.84 इति सूत्रं बाधित्वा अस्य अव्ययस्य एव टिसंज्ञकः उदात्तः भवति । यथा —

  1. सक्तून् पिब हे3 देवदत्त !

  2. हे3 देवदत्त, सक्तून पिब !

  3. सक्तून् पिब, हे3 !

  4. सक्तून् पिब है3 देवदत्त !

  5. है3 देवदत्त, सक्तून पिब !

6.सक्तून् पिब, है3 !

वाक्ये हे उत है इति शब्दः कुत्रापि विद्यते चेत् तस्य एव स्वरः प्लुतः भवति, अन्यस्य शब्दस्य स्वरः प्लुतः न भवति, इति अस्य सूत्रस्य आशयः वर्तते । तदर्थमेव 'हैहयोः' इति शब्दस्य विशेषरूपेण सूत्रे ग्रहणं कृतम् अस्ति ।

Balamanorama

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


हैहेप्रयोगे हैहयोः - हैहेप्रयोगे । है हे इत्यव्यये सम्बोधनद्योतके । तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमिति व्याचष्टे — हैहयोरेवेति । हैहयोरेवेति नियमार्थमिति बावः । पाहि है३ राम, पाहि हे३ रामेत्यत्र हैहयोरेव प्लुतो न तु गुररोनृत इत्यन्त्यस्यापीत्येतद्धैहयोरित्यनेन लभ्यत इति यावत् । प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकाराद्राम है३ राम हे३ इत्यत्रैव स्यादतःप्रयोग॑ग्रहणम् । ततश्चाऽनन्त्ययोरपि तयोः प्लुतो भवति ।

Padamanjari

Up

index: 8.2.85 sutra: हैहेप्रयोगे हैहयोः


पूर्वेण हूयमानार्थस्य वाक्यान्तस्य पदस्य टेः प्लुतविधानादतदर्थयोहुहयोर्न प्राप्नोतीति वचनम् । हैहयोरेवेति । एवकारः पौनर्वचनिकः - हैहयोः प्रयोगे तयोरेव हैहयोरिति । अन्ये तु - हैहयोरेव भवति, न न हूयमानार्थस्य वाक्यस्य टेरिति वर्णयन्ति । तदेतत्कथं लभ्यते ? अपकृष्य विधानात् । हूयमानार्थस्य प्लुते प्राप्ते अतदर्थयोरेव तयोविधीयमानः प्लुतस्तं बाधते;सत्यपि सम्भवे बाधनं भवतीति न्यायात् । न चास्यासिद्धत्वाम्; अपवादो वचनप्रामाण्यादित्युक्तत्वात् । है3 इति ।'प्लुतावैच इदुतौ' इति वचनादिकारभागः प्लुतः । हे3 इति । ठेचोऽप्रगृह्यस्यऽ इत्यनेन प्लुतविकारो न भवति; दूराद्धूतत्वात् । हैहयोरिति किमर्थम् ? हैहयोः प्लुतो यथा स्यात्, अन्यथाऽऽरम्भसामर्थ्यादनन्त्यस्य हूयमानवाचिन एव स्यात् - देवदत है इत्यादौ । एवं तर्हि हैहयोरित्येवास्तु, किं'हैहेप्रयोगे' इत्यनेन, न ह्यप्रयुज्यमानयोः प्लुतविधिः सम्भवति ? उच्यते;'प्रयोगे' इति तावद्वक्तव्यम्, प्रयोगमात्र यथा स्यात् । किं सिद्धं भवति ? अनर्थकयोरपि ग्रहणं सिद्धं भवति । क्व च तावनर्थकौ ? यत्र सम्बोधनवचनं प्राक् प्रयुज्यते, तत्र तेनैवाभिमुख्यस्य द्योतितत्वान्न हैहयोर्द्योत्यमस्तीत्यानर्थक्यम् । यत्र तु हैहयोः प्राक् प्रयोगः, तत्रानयोराभिमुख्यं द्योत्यमित्यर्थवत्वम् । एवमपि प्रयोगे हैहयोरित्येवास्तु, हैहयोः प्लुतो भवति प्रयोगे, कस्य ? हैहयोरेवेति श्रुतत्वात्, तस्मात्पुनहुहेग्रहणस्य प्रयोजनं वक्तव्यम् ? तदाह - पुनरिति । यदि तु प्रयोगग्रहणादेवानर्थकयोरिवानन्त्ययोरपि भविष्यतीत्युच्यते; शक्यं पुनहुहेग्रहणमकर्तुम् ॥