8-2-87 ओम् अभ्यादाने पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः
index: 8.2.87 sutra: ओमभ्यादाने
अभ्यादानं प्रारम्भः, तत्र यः ओंशब्दः तस्य प्लुतो भवति। ओ3मग्निमील्ले पुरोहितम्। अभ्यादाने इत् किम्? ओम् इत्येतदक्षरमुद्गीथमुपासीत।
index: 8.2.87 sutra: ओमभ्यादाने
ओंशब्दस्य प्लुतः स्यादारम्भे । ओ3मग्निमीळे पुरोहितम् (ओ3म॒ग्निमी॑ळे पु॒रोहि॑तम्) । अभ्यादाने किम् । ओमित्येकाक्षरम् ।
index: 8.2.87 sutra: ओमभ्यादाने
प्लुतश्रुत्याऽच्परिभाषोपस्थानादच एव प्लुतः, मकारस्त्वर्द्धमात्र इति समुदायोऽर्धचतुर्थमात्रः सम्पद्यते ॥