7-2-105 क्व अति विभक्तौ किमः
index: 7.2.105 sutra: क्वाति
अति विभक्तौ किमः क्व
index: 7.2.105 sutra: क्वाति
'अत्' विभक्तिप्रत्यये परे किम्-शब्दस्य 'क्व' आदेशः भवति ।
index: 7.2.105 sutra: क्वाति
The word किम् is converted to क्व when followed by the विभक्तिप्रत्यय 'अत्'.
index: 7.2.105 sutra: क्वाति
अति तियेतस्यां विभक्तौ परतः किम् इत्येतस्य क्व इत्ययमादेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण निवृत्त्यर्थम्। किमो ड्वतिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्।
index: 7.2.105 sutra: क्वाति
किमः क्वादेशः स्यादति । क्व । कुत्र ॥
index: 7.2.105 sutra: क्वाति
किमः क्वादेशः स्यादति। क्व। कुत्र॥
index: 7.2.105 sutra: क्वाति
किमोऽत् 5.3.12 अनेन सूत्रेण किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः भवति । अस्य प्रत्ययस्य प्राग्दिशौ विभक्तिः 5.3.1 इत्यनेन विभक्तिसंज्ञा अपि भवति । अस्मिन् प्रत्यये परे किम्-शब्दस्य वर्तमानसूत्रेण क्व-आदेशः भवति । अनेकाल्शित्सर्वस्य 1.1.55 इति अयम् सर्वादेशः जायते ।]
किम् + अत् [किमोऽत् 5.3.12 इति किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः]
→ क्व + अ [क्वाति 7.2.105 इति किम्-इत्यस्य क्व-आदेशः]
→ क्व् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ क्व
index: 7.2.105 sutra: क्वाति
क्वाति - क्वाऽति । क्व — अतीति छेदः ।क्वे॑ति लुप्तप्रथमाकं । 'किमः कः' इत्यतः किम इत्यनुवर्तते । तदाह — किमः क्वेति । किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाऽभावपक्षे त्रलिकु तिहो॑रिति कुभावे रूपम् । केचित्तुकिमोऽ॑दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः,कुत्रे॑ति त्वपशब्द एवेत्याहुः ।
index: 7.2.105 sutra: क्वाति
क्वेति । किमोऽत् इत्यत्प्रत्ययः ॥ अथदेशान्तरकरणं किमर्थम्, न प्रकृतः कुशब्द एव विधीयते, एवं च कृत्वा योगाविभागोऽपि न कर्तव्यः कुतिहात्सु इत्येवास्तु का रूपसिद्धिः यणादेशे कृते क्वेति सिद्धम्, ओर्गुणस्तु अङ्गवृते पुनर्वृतौ इति वचनान्न भविष्यति, यणदेशस्त्वनाङ्गत्वाद्भवत्येव तत्राह - आदेशान्तरकरणमोर्गुणनिवृत्यर्थमिति । निष्ठिततत्वं दुर्ज्ञानमिति भावः । एवं तर्हि किमोऽत् इत्येतत् किमोड्वत् इति वक्तव्यम्, टिलोपो कृते क्वेति सिद्धमत आह - किमोड्वदिति चेति । कथं पुनः प्रत्ययान्तरे रूपसिद्धिः, यावता ककारस्य जश्त्वं प्राप्नोति टिलोपो हि डित्प्रत्यभविष्यति । कथमसिद्धत्वमसिद्धं बहिरङ्गमन्तरणेó । टिलोपो हि डित्प्रत्ययापेक्षत्वाद्बहिरङ्गः जश्त्वं तु तदनपेक्षत्वादन्तरङ्गम् । साकच्कार्थमिति । साकच्के हि प्रत्ययान्तरे विहिते कक्वेति स्यत् । यथान्यासे तु तत्रापि क्वेत्येव भवति ॥