उद ईत्

6-4-139 उदः ईत् असिद्धवत् अत्र आभात् भस्य अल् अचः

Sampurna sutra

Up

उदः अचः भस्य ईत्

Neelesh Sanskrit Brief

Up

उद्-शब्दात् परस्य लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य ईकारादेशः भवति ।

Neelesh English Brief

Up

If the word अच् - (1) happens to be derived from the धातु अञ्च् (गतौ) , (2) follows the word उद्, and (3) gets the भसंज्ञा, then the अकार of अच् is converted to ईकार.

Kashika

Up

उद उत्तरस्याच ईकारादेशो भवति। उदीचः। उदीचा। उदीचे॥

Siddhanta Kaumudi

Up

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥

Laghu Siddhanta Kaumudi

Up

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम् ॥

Neelesh Sanskrit Detailed

Up

अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तस्य भसंज्ञा भवति चेत् 'उद्' शब्दे परे ईकारादेशः अपि भवति । <<आदेः परस्य>> 1.1.54 इत्यनेन अयमादेशः 'अच्' इत्यस्य आदिवर्णस्य भवति । यथा - उद् + अन्च् + क्विन् ['उद् + अञ्च्' इत्यस्मात् <<ऋत्विक्दधृग्...>> इत्यनेन क्विन्-प्रत्ययः] → उद् + अच् [<<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 अनेन नकारलोपः] अस्मात् प्रातिपदिकात् द्वितीयाबहुवचनस्य शस्-प्रत्यये कृते अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा भवति । अतः वर्तमानसूत्रेण 'अच्' इत्यस्य अकारस्य ईकारादेशः अपि विधीयते । उद् + अच् + शस् → उद् + ईच् + अस् [<<उद ईत्>> 6.4.139 इति अकारस्य ईकारः] → उदीचः एवमेव उदीचा, उदीचे, उदीचः, उदीचोः एतानि रूपाणि अपि सिद्ध्यन्ति ।

Balamanorama

Up

<<उद ईत्>> - शसादौ 'अचः' इति लोपे प्राप्ते — उद ईत् । 'अचः' इति सूत्रमनुवर्तते, 'अल्लोप' इत्यतः 'अत्' इति च ।भस्ये॑त्यधिकृतं, तदाह — उच्छब्दादित्यादिना । समञ्चतीति विग्रहे क्विन्नादि ।

Padamanjari

Up