6-4-139 उदः ईत् असिद्धवत् अत्र आभात् भस्य अल् अचः
index: 6.4.139 sutra: उद ईत्
उदः अचः भस्य ईत्
index: 6.4.139 sutra: उद ईत्
उद्-शब्दात् परस्य लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य ईकारादेशः भवति ।
index: 6.4.139 sutra: उद ईत्
If the word अच् -
(1) happens to be derived from the धातु अञ्च् (गतौ) ,
(2) follows the word उद्, and
(3) gets the भसंज्ञा,
then the अकार of अच् is converted to ईकार.
index: 6.4.139 sutra: उद ईत्
उदः उत्तरस्य अचः ईकारादेशो भवति। उदीचः। उदीचा। उदीचे।
index: 6.4.139 sutra: उद ईत्
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥
index: 6.4.139 sutra: उद ईत्
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम् ॥
index: 6.4.139 sutra: उद ईत्
अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तस्य भसंज्ञा भवति चेत् 'उद्' शब्दे परे ईकारादेशः अपि भवति । आदेः परस्य 1.1.54 इत्यनेन अयमादेशः 'अच्' इत्यस्य आदिवर्णस्य भवति । यथा -
उद् + अन्च् + क्विन् ['उद् + अञ्च्' इत्यस्मात् ऋत्विक्दधृग्... इत्यनेन क्विन्-प्रत्ययः]
→ उद् + अच् [अनिदितां हलः उपधायाः क्ङिति 6.4.24 अनेन नकारलोपः]
अस्मात् प्रातिपदिकात् द्वितीयाबहुवचनस्य शस्-प्रत्यये कृते अङ्गस्य यचि भम् 1.4.18 इति भसंज्ञा भवति । अतः वर्तमानसूत्रेण 'अच्' इत्यस्य अकारस्य ईकारादेशः अपि विधीयते ।
उद् + अच् + शस्
→ उद् + ईच् + अस् [उद ईत् 6.4.139 इति अकारस्य ईकारः]
→ उदीचः
एवमेव उदीचा, उदीचे, उदीचः, उदीचोः एतानि रूपाणि अपि सिद्ध्यन्ति ।
index: 6.4.139 sutra: उद ईत्
उद ईत् - शसादौ 'अचः' इति लोपे प्राप्ते — उद ईत् । 'अचः' इति सूत्रमनुवर्तते, 'अल्लोप' इत्यतः 'अत्' इति च ।भस्ये॑त्यधिकृतं, तदाह — उच्छब्दादित्यादिना । समञ्चतीति विग्रहे क्विन्नादि ।