त्रेस्त्रयः

6-3-48 त्रेः त्रयः उत्तरपदे आत् सङ्ख्यायाम् अबहुव्रीह्यशीत्योः

Sampurna sutra

Up

index: 6.3.48 sutra: त्रेस्त्रयः


त्रेः सङ्ख्यायामुत्तरपदे अबहुव्रीहि-अशीत्योः आत्

Neelesh Sanskrit Brief

Up

index: 6.3.48 sutra: त्रेस्त्रयः


त्रि-शब्दस्य सङ्ख्याशब्दे परे त्रयस्-आदेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।

Neelesh English Brief

Up

index: 6.3.48 sutra: त्रेस्त्रयः


The words त्रि gets an आकारादेश in presence of a सङ्ख्याशब्द, provided that there is no बहुव्रीहि समास and the word अशीति is not present.

Kashika

Up

index: 6.3.48 sutra: त्रेस्त्रयः


त्रि इत्येतस्य त्रयसित्ययमादेशो भवति सङ्ख्यायामबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत। सङ्ख्यायाम् इत्येव, त्रैमातुरः। अबहुव्रीह्यशीत्योः इत्येव, त्रिदशाः। त्र्यशीतिः। प्राक्शतातित्येव, त्रिशतम्। त्रिसहस्रम्।

Siddhanta Kaumudi

Up

index: 6.3.48 sutra: त्रेस्त्रयः


त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.48 sutra: त्रेस्त्रयः


त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥

Neelesh Sanskrit Detailed

Up

index: 6.3.48 sutra: त्रेस्त्रयः


यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य त्रिशब्दस्य 'त्रयस्' आदेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । यथा, त्रयोदशन् इत्यस्य निर्माणे त्रि + दशन् इत्यत्र त्रेस्त्रयः 6.3.48 अनेन सूत्रेण त्रि-शब्दस्य 'त्रयस्' आदेशः भवति । प्रक्रिया इयम् -

त्रि + दशन्

→ त्रयस् + दशन् [त्रेस्त्रयः 6.3.48 इति 'त्रयस्' आदेशः]

→ त्रयरुँ + दशन् [ससजुषोः रुँः 8.2.66 इति रूत्वम् । ]

→ त्रयउ दशन् [हशि च 6.1.114 इति उत्वम् । ]

→ त्रयो दशन् [आद्गुणः 6.1.87 इति गुण-एकादेशः]

अशीति-शब्दस्य उपस्थितौ अयमादेशः न विधीयते । यथा - त्रि + अशीतिः = त्र्यशीतिः ।

बहुव्रीहिसमासस्य विषयेऽपि अयमादेशः न भवति । यथा - त्रयः दश यस्य शः = त्रिदश ।

वार्त्तिकम् - <!प्राक् शतादित्येव!> । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः त्रिशतम्, त्रिसहस्रम् इत्यत्र 'त्रयस्' इत्यादेशः न भवति ।

Padamanjari

Up

index: 6.3.48 sutra: त्रेस्त्रयः


सन्धिवेलादिषु त्रयोदशशब्दस्य पाठात्सकारन्तोऽयमादेशः ॥