6-3-49 विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम् उत्तरपदे आत् सङ्ख्यायाम् अबहुव्रीह्यशीत्योः त्रेः त्रयः
index: 6.3.49 sutra: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्
चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदेऽबहुव्रीह्यशीत्योः सर्वेषाम् द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाष भवति। द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्। प्राक्शतातित्येव, द्विशतम्। अष्टशतम्। त्रिशतम्।
index: 6.3.49 sutra: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्
द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥
index: 6.3.49 sutra: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् - विभाषा चत्वारिंशत् । व्यवहितस्यापिद्व्यष्टनो॑रित्यस्य सम्बन्धाय — सर्वेषामिति । द्व्यष्टनोस्त्रेश्चेत्यर्थः । तदाह — द्व्यष्टनोस्त्रेश्चेति ।
index: 6.3.49 sutra: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्
सर्वेषाग्रहणमित्यादि । असति हि तस्मिन् अनन्तरस्य त्रेस्त्रयः इत्यस्यैव विकल्पः स्यात् ॥