क्रय्यस्तदर्थे

6-1-82 क्रय्यः तदर्थे संहितायाम् अचि एचः प्रत्यये धातोः

Sampurna sutra

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


क्रय्यः तदर्थे शक्यार्थे

Neelesh Sanskrit Brief

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


'क्रय्य' शब्दः 'क्रेतुमुपलब्धम्' अस्मिन् अर्थे निपात्यते ।

Neelesh English Brief

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


The words क्रय्य is considered to be derived, in the meaning of 'the one that can be purchased'.

Kashika

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


क्रीणातेः धातोः तदर्थे क्रयार्थें यत् तस्मिन्नभिधेये यति प्रत्यये परतः अयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः स उच्यते। तदर्थे इति किम्? क्रेयं नो धान्यं, न च अस्ति क्रय्यम्।

Siddhanta Kaumudi

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


यदा क्री (द्रव्यविनिमये) अस्मात् धातोः 'उपलब्धम्' अस्मिन् अर्थे 'यत्' इति प्रत्ययः विधीयते, तदा प्रकृतसूत्रेण 'क्रय्य' इति शब्दः निपात्यते ।

1) क्रेतुम् उपलब्धम् (available for purchased) तत् क्रय्यम् । यथा, क्रय्याणि फलानि । प्रक्रिया इयम् —

डुक्रीञ् (द्रव्यविनिमये, क्र्यादिः, <{9.1}>)

→ क्री [आदिर्ञिटुडवः 1.3.5, हलन्त्यम् 1.3.3, तस्य लोपः [1.3.9]]]

→ क्री + यत् [अचो यत् 3.1.97 इति यत्-प्रत्ययः]

→ क्रे + य [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ क्रय् य [प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते ।]

→ क्रय्य

क्रयः, क्रेयम्, क्रय्यम्

क्रय, क्रेय तथा क्रय्य - एते त्रयः भिन्नार्थकाः शब्दाः सन्ति —

  1. क्री-धातोः एरच् 3.3.56 इत्यनेन भावे अच्-प्रत्यये कृते क्रय शब्दः सिद्ध्यति । क्रयणम् (act of purchasing) इति अर्थः । यथा — वस्तूनाम् क्रयः कृतः ।

  2. क्री-धातोः 'उपलब्धम्' इत्यस्मिन् अचो यत् 3.1.97 इति यत्-प्रत्यये कृते प्रकृतसूत्रेण क्रय्य इति शब्दः निपात्यते । क्रेतुम् उपलब्धम् (available for purchase) इति अर्थः । यथा — फलानि क्रय्याणि ।

  3. क्री-धातोः भावकर्मणोः अर्थयोः अचो यत् 3.1.97 इति यत्-प्रत्यये कृते क्षेय इति शब्दः सिद्ध्यति क्रेतुम् योग्यम् (appropriate for purchasing) इति अर्थः । यथा — वस्त्रम् क्रेयम् । दूषितानि फलानि यद्यपि क्रय्याणि, तथापि न क्रेयाणि ।

Balamanorama

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


क्रय्यस्तदर्थे - क्रय्यस्तदर्थे । इदमपि यान्तादेशनिपातनार्थम् । तदर्थशब्दं व्याचष्टे - तस्मा इति । क्रय्यशब्दे यः क्रीञ्धातुर्यत्प्रत्ययप्रकृतिभूतस्तस्ययोऽर्थोऽभिधेयो द्रव्यविनिमयरूपः क्रयः स प्रकृत्यर्थस्तच्छब्देन विवक्षितः । तस्मै इदं तदर्थं=क्रयार्थं वस्तु । तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति ।यान्तः क्रीञस्तदर्थ॑ इति विधौगौरवान्निपातनमाश्रितम् । क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह — क्रेतार इत्यादि क्रय्यमित्यन्तम् । योग्यतामात्रग्रहणे तुतदर्थे॑इत्यव्यावर्तकं स्यादिति भावः । क्रीञः कर्मणि 'अचो यत्' इति यत् ।सार्वधातुके॑ति गुण एकारः । अत्रैकारस्याऽच्परकत्वाऽभावादनेनाऽयादेशविधिः । क्रेयमन्यदिति । गृहादौ भोजनाद्यर्थं संगृहीतं धान्यादीत्यर्थः ।अर्हे कृत्यतृचश्चेति॑यत् । अत्राऽयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राऽभावादित्यर्थः ।

Padamanjari

Up

index: 6.1.82 sutra: क्रय्यस्तदर्थे


क्रय्य इत्यत्र प्रत्ययार्थश्च कर्म विद्यते, कर्मणि कृत्यविधानात् प्रकृत्यर्थश्च द्रव्यविनिमयः, तत्र प्रत्ययार्थः प्रधानम्, प्रकृत्यर्थस्तूपसर्जनम्, तत्र यदि प्राधान्यातदित्यनेन प्रत्ययार्थः परामृश्यमेव क्रय्यशब्दस्य तस्मिन्नर्थे वृतेर्नार्थस्तदर्थग्रहणेन। अथ सोऽर्थो यस्य तदर्थः शब्दस्तस्मिन्नभिधेय इत्यर्थः ? तदप्ययुक्तम्; शब्दस्य वृत्यसम्भवात्। अतो गुणीभूतोऽपि प्रकृत्यर्थे एव निर्द्दश्यत इति दर्शयति -तदर्थे क्रयार्थं यतस्मिन्नभिधेय इति। क्रयार्थं यः प्रसारित इति। क्रेतारः क्रीणीयुरिति बुद्ध्याऽऽणे यद्व्यवस्थापितमित्«अथः। क्रेयमिति। मूल्येनोपादेयमित्यर्थः। न चेहास्ति क्रय्यमिति। आपणे विक्रयाय प्रसारितं धान्यं नास्तीत्यर्थः। केचितु क्रय्यशब्दे क्रीणातिर्विक्रये वर्तत इत्याहुः। तेनापणे विक्रयाय प्रसारितं द्रव्यम्'क्रय्यम्' इत्युच्यते ॥