रोगाच्चापनयने

5-4-49 रोगात् च अपनयने प्रत्ययः परः च आद्युदात्तः च तद्धिताः अन्यतरस्याम् तसिः षष्ठ्याः

Sampurna sutra

Up

index: 5.4.49 sutra: रोगाच्चापनयने


रोगात् षष्ठ्याः अपनयने तसिः

Neelesh Sanskrit Brief

Up

index: 5.4.49 sutra: रोगाच्चापनयने


षष्ठीविभक्तौ विद्यमानात् रोगवाचकशब्दात् अपनयनस्य सन्दर्भे तसि-प्रत्ययः भवति ।

Kashika

Up

index: 5.4.49 sutra: रोगाच्चापनयने


रोगो व्याधिः। तद् वाचिनः शब्दाद् या षष्ठी विभक्तिः, तदन्ताद् वा तसिः प्रत्ययो भवति अपनयने गम्यमाने। अपनयनं प्रतीकारः। चिकित्सा इत्यर्थः। प्रवाहिकातः कुरु। कासतः कुरु। छर्दिकातः कुरु। प्रतीकारमस्याः कुरु इत्यर्थः। अपनयने इति किम्? प्रवाहिकायाः प्रकोपनं कुरु।

Siddhanta Kaumudi

Up

index: 5.4.49 sutra: रोगाच्चापनयने


रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.49 sutra: रोगाच्चापनयने


'अपनयन' इत्युक्ते 'उपचारः / चिकित्सा / प्रतिकारः / नाशनम् / दूरीकरणम्' ।षष्ठ्यन्तात् रोगवाचकशब्दात् 'अस्य अपनयनम्' इत्यस्मिन् विषये वर्तमानसूत्रेण तसि-प्रत्ययः भवति । यथा -

  1. प्रवाहिकायाः ( diarrhoea) अपनयनम् इत्येव

= प्रवाहिकायाः + तसि [वर्तमानसूत्रेण तसि-प्रत्ययः]

→ प्रवाहिकायाः + तस् [इकारः उच्चारणार्थः, तस्य लोपः भवति]

→ प्रवाहिका + ङस् + तस् [अलौकिकविग्रहः]

→ प्रवाहिका + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः]

→ प्रवाहिकातः [सकारस्य ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

'प्रवाहिकातः कुरु' इत्युक्ते 'प्रवाहिकायाः अपनयनम् कुरु' इति । 'प्रवाहिकातः' इति शब्दः 'प्रवाहिकायाः अपनयनम्' इत्येतम् सम्पूर्णमर्थम् दर्शयति । अतः 'प्रवाहिकातः' इति उच्यते चेत् पुनः 'अपनयनम्' इति न वक्तव्यम् ।

एवमेव -

  1. कासस्य (diarrhoea इत्येव) अपनयनम् = कासतः ।

  2. छर्दिकायाः (vomiting) अपनयनम् = छर्दिकातः ।

एतादृशाः शब्दाः सिद्ध्यन्ति ।

ज्ञातव्यम् -

  1. 'तसि'प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

  2. एतत् सूत्रम् समर्थानां प्रथमात् वा 4.1.82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'प्रवाहिकायाः अपनयनम्' एतादृशाः प्रयोगाः अपि विधीयन्ते ।

  3. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।

Padamanjari

Up

index: 5.4.49 sutra: रोगाच्चापनयने


प्रवाहिकात इति। प्रवाहिफाशब्दात्प्रतीकारापेक्षया षष्ठी, तदन्तात्त्सिः, प्रतीकारशब्दस्य तु पूर्ववदप्रयोगः॥