5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच्
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
शरत्प्रभृतिभ्यः अव्ययीभावे टच्
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे 'टच्' इति समासान्तप्रत्ययः भवति ।
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
शरतित्येवमादिभ्यः प्रातिपदिकेभ्यः टच् प्रत्ययो भवति अव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिशरदम्। उपविपाशम्। प्रतिविपाशमव्ययीभावे इति किम्? पारमशरत्। येऽत्र ज्ञयन्तः पठ्यन्ते तेषां नित्यार्थं ग्रहणम्। स्वर्यते च इदमव्ययीभावग्रहणम् प्राग् बहुव्रीहेः। शरत्। विपाश्। अनस्। मनस्। उपानः। दिव्। हिमवत्। अनडुः। दिश्। दृश्। उअतुर्। यद्। तद्। जराया जरश्च। सदृश्। प्रतिपरसमनुभ्योऽक्ष्णः। पथिन्। प्रत्यक्षम्। परोक्षम्। समक्षम्। अन्वक्षम्। प्रतिपथम्। परपथम्। संपथम्। अनुपथम्।
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । (गणसूत्रम् -) जरायाः जरस् च । उपजरसम् । (गणसूत्रम् -) प्रतिपरसमनुभ्योऽक्ष्णः ॥ यस्येति च <{SK311}> ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिट् <{SK2171}> इति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्श आद्यचि । समक्षम् । अन्वक्षम् ॥
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । जराया जरश्च (वार्त्तिकम्) । उपजरसमित्यादि ॥
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
शरदादिगणे विद्यमानाः शब्दाः यत्र अव्ययीभावसमासे प्रयुज्यन्ते, तत्र तेभ्यः 'टच्' इति समासान्तप्रत्ययः विधीयते ।
शरदादिगणः अयम् - शरद्, विपाश्, अनस्, मनस्, उपानह्, दिव्, हिमवत्, अनडुह्, दिश्, दृश्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः जरस् च (गणसूत्रम्), प्रतिपरसमनुभ्योऽक्ष्णः (गणसूत्रम्) , पथिनश्च (गणसूत्रम्) ।
उदाहरणानि अधः दत्तानि सन्ति । सर्वत्र अव्ययं विभक्तिसमीप.. 2.1.6 इत्यनेन अव्ययीभावसमासः भवति ।
शरदः समीपम् = उप + शरद् + टच् → उपशरद ।
विपाशः अभिमुखम् = प्रति + विपाश् + टच् → प्रतिविपाश ।
अनसः (= शकटम् ) समीपम् = उप + अनस् + टच् → उपानस ।
मनसः समृद्धिः = सु + मनस् + टच् → सुमनस ।
उपानहा सह = स + उपानह् + टच् → सोपानह ।
दिवः पश्चात् = अनु + दिव् + टच् → अनुदिव ।
हिमवतः समीपम् = उप + हिमवत् + टच् → उपहिमवत ।
अनडुहा सह = अनु + अनडुह् + टच् → अन्वनडुह ।
दिशयोर्मध्ये = अप + दिश् + टच् → अपदिश ।
दृशः समीपम् = उप + दृश् + टच् → उपदृश ।
सदृशः समीपम् = उप + सदृश् + टच् → उपसदृश ।
चतुर्ण्णाम् सदृशम् = स + चतुर् + टच् → सचतु ।
त्यस्य समीपम् = उप + त्यद् + टच् → उपत्यद ।
यस्य समीपम् = उप + यद् + टच् → उपयद ।
तस्य समीपम् = उप + तद् + टच् → उपतद ।
कियतः समीपम् = उप + कियत् + टच् → उपकियत ।
अत्र त्रीणि गणसूत्राणि पाठ्यन्ते -
जरसः समीपम् = उप + जरा + टच् → उप + जरस् + टच् → उपजरस ।
अ) अक्षिमक्षिम् प्रति = प्रति + अक्षि + टच् → प्रत्यक्ष ।
आ) अक्ष्णः परम् = पर + अक्षि + टच् → परोक्ष । अत्र रेफोत्तरस्य अकारस्य ओकारादेशः निपात्यते । परोक्षे लिट् 3.2.115 इत्यत्र पाणिनिना कृतः 'परोक्ष' इति निर्देशः अस्य ज्ञापकः अस्ति ।
इ) अक्ष्णः योग्यम् = सम् + अक्षि + टच् → समक्ष ।
ई) अक्षः पश्चात् = अनु + अक्षि + टच् → अन्वक्ष ।
अ) पन्थानं पन्थानं प्रति = प्रति + पथिन् + टच् → प्रतिपथ । नस्तद्धिते 6.4.144 इति टिलोपः भवति । एवमेव अग्रेऽपि ज्ञेयम् ।
आ) पथः परम् = पर + पथिन् + टच् → परपथ ।
इ) पथः योग्यम् = सम् + पथिन् + टच् → संपथ, सम्पथ । वा पदान्तस्य 8.4.59 इति वैकल्पिके परसवर्णे कृते रूपद्वयं सिद्ध्यति ।
ई) पथः पश्चात् = अनु + पथिन् + टच् → अनुपथ ।
स्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन अम्-आदेशः भवति । अतः अत्र निर्मिताः सर्वे शब्दाः 'अम्' प्रत्ययान्ताः एव प्रयुज्यन्ते । यथा - उपशरदम्, प्रतिविपाशम् - आदयः ।
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
अव्ययीभावे शरत्प्रभृतिभ्यः - अव्ययीभावे ।राजाहः सखिभ्यष्ट॑जित्यतष्टजित्यनुवर्तते । तदाह — शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यच्छरदादिप्रकृतिकं सुबन्तं तदन्ताट्टच्स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः । उपशरदमिति ।अव्ययं विभक्ती॑त्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठन्तेनाव्ययीभावः । टच् । टचः । समासावयवत्वेन तदन्तस्याव्ययीभावसमासत्वान्नाव्ययीभावादित्यम् । अपशरदित्यस्य अव्ययीभावसमासत्वाऽभावादनव्ययत्वात्अव्ययानां भमात्रे टिलोपः॑ इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते ।विपाशा तु विपाट् स्त्रियाम् इत्यमरः । 'लक्षणेनाभिप्रती' इति अव्ययीभावसमासः । शरदादिगणं पठति-शरदित्यादिना । अत्र झयन्तानां 'झयः' इति विकल्पे प्राप्ते नित्यार्थः पाठः ।जराया जरश्चे॑ति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चाऽस्मिन्गणे वाच्य इत्यर्थः । उपजरसमिति । जरायाः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठन्तेनाव्ययीभावसमासे कृते टच्, सुब्लुक्, उपेत्यस्य पूर्वनिपातः । टचो विभक्तित्वाऽभावात्तस्मिन्परेऽप्राप्तेजरसि अनेन जरस् । टजन्ताद्यथायथं सुपोऽम्भाव इति भावः । 'प्रतिपरसम्' इत्यपि गुणसूत्रम् । एतेभ्यः परस्याऽक्षिरशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन्परे इकारस्य लोप इति भावः । प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । 'लक्षणेत्थम्' इति कर्मप्रवचनीयत्वात् द्वितीया । 'लक्षणेनांभिप्रती' इत्यव्ययीभावः । टच्, सुब्लुक् 'यस्येति च' इति इकारलोपः । प्रत्यक्षशब्दाद्यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्याऽनव्ययत्वात्कथमिहाव्ययीभाव इत्यत आह — समासान्तविधानसामर्थ्यादिति ।प्रतिपरम॑मिति परशब्दात्परस्याक्षिशब्दस्य टजर्थं शरदादिगणे पाठोऽवगतः ।अव्ययीभावे शरत्प्रभृतिभ्यः॑ इत्यव्ययीभावे टज्विहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः । परोक्षमिति । अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः । टच्, सुब्लुक् । परशब्दस्य ओकारोन्तादेशः । पररूपम् । परोक्षाद्यथायथं सुप् । अम्भाव इति भावः । अर्शाअद्यचीति । परोक्षमस्यास्तीत्यर्थे परोक्षशब्दाद्धर्मप्रधानात् 'अर्शाअदिभ्योऽच्' इति मत्वर्थीये अच्प्रत्यये कृते 'यस्येति च' इत्यकारलोपे टापि च कृते परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमित#इ युक्तम् । 'परोक्षे लिट्' इति सूत्रस्थबाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अक्ष्णोर्योग्यमित्यर्थः । यथार्थेऽव्ययीभावः । टच्, इकारलोप इति भावः । अन्वक्षमिति । अक्ष्णोः पञ्चादित्यर्थः । पश्चादर्थेऽव्ययीभावः । शेषं समक्षवत् ।
index: 5.4.107 sutra: अव्ययीभावे शरत्प्रभृतिभ्यः
जराया जरस् चेति। जराशब्दादच् प्रत्ययो भवति, अव्ययीभावे जरसादेशश्च - उपजरसम्। प्रतिपरसमनुभ्योऽक्ष्णं इति। प्रादिभ्यः परो योऽक्षिशब्दस्ततष्टज्भवति, तत्र परशब्दस्याव्ययीभावसम्भवातत्पुरुषाथ ग्रहणम्। प्रत्यक्षमिति।'यथार्थे यदव्ययम्' इति वीप्सायामव्ययीभावः, परक्ष्मणः परोक्षम्,'परोक्षे लिट्' इति निर्द्देशात्पञ्चमीसमासः, उपसर्जनस्य च परनिपातः, अक्ष्यकारस्य चोत्वम्। अक्षियोग्यमुसमक्षम्, यथार्थे योग्यतायामव्ययीभावः। अन्वक्षमिति। पश्चादर्थेऽव्ययीभावः॥