5-4-108 अनः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे
index: 5.4.108 sutra: अनश्च
अन्-अव्ययीभावे टच्
index: 5.4.108 sutra: अनश्च
यस्य अव्ययीभावसमासस्य अन्ते 'अन्' इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
index: 5.4.108 sutra: अनश्च
अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्।
index: 5.4.108 sutra: अनश्च
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
index: 5.4.108 sutra: अनश्च
अन्नन्तादव्ययीभावाट्टच् स्यात्॥
index: 5.4.108 sutra: अनश्च
यस्य अव्ययीभावसमासस्य उत्तरपदम् 'अन्' इत्यनेन समाप्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि -
= प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]
→ प्रति + राज् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ प्रतिराज ।
राजानं प्रति प्रतिराजम् ।
= अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]
→ अध्यात्मन् + टच् [इको यणचि 6.1.77 इति यणादेशः]
→ अध्यात्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ अध्यात्म ।
आत्मनि इत्येव अध्यात्मम् ।
= उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]
→ उप + पञ्च् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ उपपञ्च
पञ्चानां समीपम् उपपञ्चम् ।
स्मर्तव्यम् -
यदि अन्नन्तः शब्दः नपुंसकलिङ्गवाची अस्ति, तर्हि नपुंसकादन्यतरस्याम् इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते ।
अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन अम्-आदेशः भवति ।
index: 5.4.108 sutra: अनश्च
अनश्च - अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । 'अन' इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति ।