अनश्च

5-4-108 अनः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे

Sampurna sutra

Up

index: 5.4.108 sutra: अनश्च


अन्-अव्ययीभावे टच्

Neelesh Sanskrit Brief

Up

index: 5.4.108 sutra: अनश्च


यस्य अव्ययीभावसमासस्य अन्ते 'अन्' इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.108 sutra: अनश्च


अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्।

Siddhanta Kaumudi

Up

index: 5.4.108 sutra: अनश्च


अन्नन्तादव्ययीभावाट्टच् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.108 sutra: अनश्च


अन्नन्तादव्ययीभावाट्टच् स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 5.4.108 sutra: अनश्च


यस्य अव्ययीभावसमासस्य उत्तरपदम् 'अन्' इत्यनेन समाप्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि -

  1. राजानं प्रति

= प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]

→ प्रति + राज् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ प्रतिराज ।

राजानं प्रति प्रतिराजम् ।

  1. आत्मनि इत्येव

= अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]

→ अध्यात्मन् + टच् [इको यणचि 6.1.77 इति यणादेशः]

→ अध्यात्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ अध्यात्म ।

आत्मनि इत्येव अध्यात्मम् ।

  1. पञ्चानाम् समीपम्

= उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]

→ उप + पञ्च् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ उपपञ्च

पञ्चानां समीपम् उपपञ्चम् ।

स्मर्तव्यम् -

  1. यदि अन्नन्तः शब्दः नपुंसकलिङ्गवाची अस्ति, तर्हि नपुंसकादन्यतरस्याम् इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते ।

  2. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन अम्-आदेशः भवति ।

Balamanorama

Up

index: 5.4.108 sutra: अनश्च


अनश्च - अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । 'अन' इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति ।